Sanskrit tools

Sanskrit declension


Declension of सम्यग्दर्शनसम्पन्ना samyagdarśanasampannā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दर्शनसम्पन्ना samyagdarśanasampannā
सम्यग्दर्शनसम्पन्ने samyagdarśanasampanne
सम्यग्दर्शनसम्पन्नाः samyagdarśanasampannāḥ
Vocative सम्यग्दर्शनसम्पन्ने samyagdarśanasampanne
सम्यग्दर्शनसम्पन्ने samyagdarśanasampanne
सम्यग्दर्शनसम्पन्नाः samyagdarśanasampannāḥ
Accusative सम्यग्दर्शनसम्पन्नाम् samyagdarśanasampannām
सम्यग्दर्शनसम्पन्ने samyagdarśanasampanne
सम्यग्दर्शनसम्पन्नाः samyagdarśanasampannāḥ
Instrumental सम्यग्दर्शनसम्पन्नया samyagdarśanasampannayā
सम्यग्दर्शनसम्पन्नाभ्याम् samyagdarśanasampannābhyām
सम्यग्दर्शनसम्पन्नाभिः samyagdarśanasampannābhiḥ
Dative सम्यग्दर्शनसम्पन्नायै samyagdarśanasampannāyai
सम्यग्दर्शनसम्पन्नाभ्याम् samyagdarśanasampannābhyām
सम्यग्दर्शनसम्पन्नाभ्यः samyagdarśanasampannābhyaḥ
Ablative सम्यग्दर्शनसम्पन्नायाः samyagdarśanasampannāyāḥ
सम्यग्दर्शनसम्पन्नाभ्याम् samyagdarśanasampannābhyām
सम्यग्दर्शनसम्पन्नाभ्यः samyagdarśanasampannābhyaḥ
Genitive सम्यग्दर्शनसम्पन्नायाः samyagdarśanasampannāyāḥ
सम्यग्दर्शनसम्पन्नयोः samyagdarśanasampannayoḥ
सम्यग्दर्शनसम्पन्नानाम् samyagdarśanasampannānām
Locative सम्यग्दर्शनसम्पन्नायाम् samyagdarśanasampannāyām
सम्यग्दर्शनसम्पन्नयोः samyagdarśanasampannayoḥ
सम्यग्दर्शनसम्पन्नासु samyagdarśanasampannāsu