| Singular | Dual | Plural |
Nominative |
सम्यग्दृक्
samyagdṛk
|
सम्यग्दृशौ
samyagdṛśau
|
सम्यग्दृशः
samyagdṛśaḥ
|
Vocative |
सम्यग्दृक्
samyagdṛk
|
सम्यग्दृशौ
samyagdṛśau
|
सम्यग्दृशः
samyagdṛśaḥ
|
Accusative |
सम्यग्दृशम्
samyagdṛśam
|
सम्यग्दृशौ
samyagdṛśau
|
सम्यग्दृशः
samyagdṛśaḥ
|
Instrumental |
सम्यग्दृशा
samyagdṛśā
|
सम्यग्दृग्भ्याम्
samyagdṛgbhyām
|
सम्यग्दृग्भिः
samyagdṛgbhiḥ
|
Dative |
सम्यग्दृशे
samyagdṛśe
|
सम्यग्दृग्भ्याम्
samyagdṛgbhyām
|
सम्यग्दृग्भ्यः
samyagdṛgbhyaḥ
|
Ablative |
सम्यग्दृशः
samyagdṛśaḥ
|
सम्यग्दृग्भ्याम्
samyagdṛgbhyām
|
सम्यग्दृग्भ्यः
samyagdṛgbhyaḥ
|
Genitive |
सम्यग्दृशः
samyagdṛśaḥ
|
सम्यग्दृशोः
samyagdṛśoḥ
|
सम्यग्दृशाम्
samyagdṛśām
|
Locative |
सम्यग्दृशि
samyagdṛśi
|
सम्यग्दृशोः
samyagdṛśoḥ
|
सम्यग्दृक्षु
samyagdṛkṣu
|