Singular | Dual | Plural | |
Nominative |
सम्यग्दृष्टिः
samyagdṛṣṭiḥ |
सम्यग्दृष्टी
samyagdṛṣṭī |
सम्यग्दृष्टयः
samyagdṛṣṭayaḥ |
Vocative |
सम्यग्दृष्टे
samyagdṛṣṭe |
सम्यग्दृष्टी
samyagdṛṣṭī |
सम्यग्दृष्टयः
samyagdṛṣṭayaḥ |
Accusative |
सम्यग्दृष्टिम्
samyagdṛṣṭim |
सम्यग्दृष्टी
samyagdṛṣṭī |
सम्यग्दृष्टीः
samyagdṛṣṭīḥ |
Instrumental |
सम्यग्दृष्ट्या
samyagdṛṣṭyā |
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām |
सम्यग्दृष्टिभिः
samyagdṛṣṭibhiḥ |
Dative |
सम्यग्दृष्टये
samyagdṛṣṭaye सम्यग्दृष्ट्यै samyagdṛṣṭyai |
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām |
सम्यग्दृष्टिभ्यः
samyagdṛṣṭibhyaḥ |
Ablative |
सम्यग्दृष्टेः
samyagdṛṣṭeḥ सम्यग्दृष्ट्याः samyagdṛṣṭyāḥ |
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām |
सम्यग्दृष्टिभ्यः
samyagdṛṣṭibhyaḥ |
Genitive |
सम्यग्दृष्टेः
samyagdṛṣṭeḥ सम्यग्दृष्ट्याः samyagdṛṣṭyāḥ |
सम्यग्दृष्ट्योः
samyagdṛṣṭyoḥ |
सम्यग्दृष्टीनाम्
samyagdṛṣṭīnām |
Locative |
सम्यग्दृष्टौ
samyagdṛṣṭau सम्यग्दृष्ट्याम् samyagdṛṣṭyām |
सम्यग्दृष्ट्योः
samyagdṛṣṭyoḥ |
सम्यग्दृष्टिषु
samyagdṛṣṭiṣu |