Sanskrit tools

Sanskrit declension


Declension of सम्यग्दृष्टि samyagdṛṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्दृष्टिः samyagdṛṣṭiḥ
सम्यग्दृष्टी samyagdṛṣṭī
सम्यग्दृष्टयः samyagdṛṣṭayaḥ
Vocative सम्यग्दृष्टे samyagdṛṣṭe
सम्यग्दृष्टी samyagdṛṣṭī
सम्यग्दृष्टयः samyagdṛṣṭayaḥ
Accusative सम्यग्दृष्टिम् samyagdṛṣṭim
सम्यग्दृष्टी samyagdṛṣṭī
सम्यग्दृष्टीः samyagdṛṣṭīḥ
Instrumental सम्यग्दृष्ट्या samyagdṛṣṭyā
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभिः samyagdṛṣṭibhiḥ
Dative सम्यग्दृष्टये samyagdṛṣṭaye
सम्यग्दृष्ट्यै samyagdṛṣṭyai
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभ्यः samyagdṛṣṭibhyaḥ
Ablative सम्यग्दृष्टेः samyagdṛṣṭeḥ
सम्यग्दृष्ट्याः samyagdṛṣṭyāḥ
सम्यग्दृष्टिभ्याम् samyagdṛṣṭibhyām
सम्यग्दृष्टिभ्यः samyagdṛṣṭibhyaḥ
Genitive सम्यग्दृष्टेः samyagdṛṣṭeḥ
सम्यग्दृष्ट्याः samyagdṛṣṭyāḥ
सम्यग्दृष्ट्योः samyagdṛṣṭyoḥ
सम्यग्दृष्टीनाम् samyagdṛṣṭīnām
Locative सम्यग्दृष्टौ samyagdṛṣṭau
सम्यग्दृष्ट्याम् samyagdṛṣṭyām
सम्यग्दृष्ट्योः samyagdṛṣṭyoḥ
सम्यग्दृष्टिषु samyagdṛṣṭiṣu