| Singular | Dual | Plural |
Nominative |
सम्यग्दृष्टिः
samyagdṛṣṭiḥ
|
सम्यग्दृष्टी
samyagdṛṣṭī
|
सम्यग्दृष्टयः
samyagdṛṣṭayaḥ
|
Vocative |
सम्यग्दृष्टे
samyagdṛṣṭe
|
सम्यग्दृष्टी
samyagdṛṣṭī
|
सम्यग्दृष्टयः
samyagdṛṣṭayaḥ
|
Accusative |
सम्यग्दृष्टिम्
samyagdṛṣṭim
|
सम्यग्दृष्टी
samyagdṛṣṭī
|
सम्यग्दृष्टीन्
samyagdṛṣṭīn
|
Instrumental |
सम्यग्दृष्टिना
samyagdṛṣṭinā
|
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām
|
सम्यग्दृष्टिभिः
samyagdṛṣṭibhiḥ
|
Dative |
सम्यग्दृष्टये
samyagdṛṣṭaye
|
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām
|
सम्यग्दृष्टिभ्यः
samyagdṛṣṭibhyaḥ
|
Ablative |
सम्यग्दृष्टेः
samyagdṛṣṭeḥ
|
सम्यग्दृष्टिभ्याम्
samyagdṛṣṭibhyām
|
सम्यग्दृष्टिभ्यः
samyagdṛṣṭibhyaḥ
|
Genitive |
सम्यग्दृष्टेः
samyagdṛṣṭeḥ
|
सम्यग्दृष्ट्योः
samyagdṛṣṭyoḥ
|
सम्यग्दृष्टीनाम्
samyagdṛṣṭīnām
|
Locative |
सम्यग्दृष्टौ
samyagdṛṣṭau
|
सम्यग्दृष्ट्योः
samyagdṛṣṭyoḥ
|
सम्यग्दृष्टिषु
samyagdṛṣṭiṣu
|