Sanskrit tools

Sanskrit declension


Declension of सम्यग्योग samyagyoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्योगः samyagyogaḥ
सम्यग्योगौ samyagyogau
सम्यग्योगाः samyagyogāḥ
Vocative सम्यग्योग samyagyoga
सम्यग्योगौ samyagyogau
सम्यग्योगाः samyagyogāḥ
Accusative सम्यग्योगम् samyagyogam
सम्यग्योगौ samyagyogau
सम्यग्योगान् samyagyogān
Instrumental सम्यग्योगेन samyagyogena
सम्यग्योगाभ्याम् samyagyogābhyām
सम्यग्योगैः samyagyogaiḥ
Dative सम्यग्योगाय samyagyogāya
सम्यग्योगाभ्याम् samyagyogābhyām
सम्यग्योगेभ्यः samyagyogebhyaḥ
Ablative सम्यग्योगात् samyagyogāt
सम्यग्योगाभ्याम् samyagyogābhyām
सम्यग्योगेभ्यः samyagyogebhyaḥ
Genitive सम्यग्योगस्य samyagyogasya
सम्यग्योगयोः samyagyogayoḥ
सम्यग्योगानाम् samyagyogānām
Locative सम्यग्योगे samyagyoge
सम्यग्योगयोः samyagyogayoḥ
सम्यग्योगेषु samyagyogeṣu