Sanskrit tools

Sanskrit declension


Declension of सम्यग्वर्णप्रयोग samyagvarṇaprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वर्णप्रयोगः samyagvarṇaprayogaḥ
सम्यग्वर्णप्रयोगौ samyagvarṇaprayogau
सम्यग्वर्णप्रयोगाः samyagvarṇaprayogāḥ
Vocative सम्यग्वर्णप्रयोग samyagvarṇaprayoga
सम्यग्वर्णप्रयोगौ samyagvarṇaprayogau
सम्यग्वर्णप्रयोगाः samyagvarṇaprayogāḥ
Accusative सम्यग्वर्णप्रयोगम् samyagvarṇaprayogam
सम्यग्वर्णप्रयोगौ samyagvarṇaprayogau
सम्यग्वर्णप्रयोगान् samyagvarṇaprayogān
Instrumental सम्यग्वर्णप्रयोगेण samyagvarṇaprayogeṇa
सम्यग्वर्णप्रयोगाभ्याम् samyagvarṇaprayogābhyām
सम्यग्वर्णप्रयोगैः samyagvarṇaprayogaiḥ
Dative सम्यग्वर्णप्रयोगाय samyagvarṇaprayogāya
सम्यग्वर्णप्रयोगाभ्याम् samyagvarṇaprayogābhyām
सम्यग्वर्णप्रयोगेभ्यः samyagvarṇaprayogebhyaḥ
Ablative सम्यग्वर्णप्रयोगात् samyagvarṇaprayogāt
सम्यग्वर्णप्रयोगाभ्याम् samyagvarṇaprayogābhyām
सम्यग्वर्णप्रयोगेभ्यः samyagvarṇaprayogebhyaḥ
Genitive सम्यग्वर्णप्रयोगस्य samyagvarṇaprayogasya
सम्यग्वर्णप्रयोगयोः samyagvarṇaprayogayoḥ
सम्यग्वर्णप्रयोगाणाम् samyagvarṇaprayogāṇām
Locative सम्यग्वर्णप्रयोगे samyagvarṇaprayoge
सम्यग्वर्णप्रयोगयोः samyagvarṇaprayogayoḥ
सम्यग्वर्णप्रयोगेषु samyagvarṇaprayogeṣu