Sanskrit tools

Sanskrit declension


Declension of सम्यग्वर्तमान samyagvartamāna, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वर्तमानः samyagvartamānaḥ
सम्यग्वर्तमानौ samyagvartamānau
सम्यग्वर्तमानाः samyagvartamānāḥ
Vocative सम्यग्वर्तमान samyagvartamāna
सम्यग्वर्तमानौ samyagvartamānau
सम्यग्वर्तमानाः samyagvartamānāḥ
Accusative सम्यग्वर्तमानम् samyagvartamānam
सम्यग्वर्तमानौ samyagvartamānau
सम्यग्वर्तमानान् samyagvartamānān
Instrumental सम्यग्वर्तमानेन samyagvartamānena
सम्यग्वर्तमानाभ्याम् samyagvartamānābhyām
सम्यग्वर्तमानैः samyagvartamānaiḥ
Dative सम्यग्वर्तमानाय samyagvartamānāya
सम्यग्वर्तमानाभ्याम् samyagvartamānābhyām
सम्यग्वर्तमानेभ्यः samyagvartamānebhyaḥ
Ablative सम्यग्वर्तमानात् samyagvartamānāt
सम्यग्वर्तमानाभ्याम् samyagvartamānābhyām
सम्यग्वर्तमानेभ्यः samyagvartamānebhyaḥ
Genitive सम्यग्वर्तमानस्य samyagvartamānasya
सम्यग्वर्तमानयोः samyagvartamānayoḥ
सम्यग्वर्तमानानाम् samyagvartamānānām
Locative सम्यग्वर्तमाने samyagvartamāne
सम्यग्वर्तमानयोः samyagvartamānayoḥ
सम्यग्वर्तमानेषु samyagvartamāneṣu