| Singular | Dual | Plural |
Nominative |
सम्यग्वर्तमानः
samyagvartamānaḥ
|
सम्यग्वर्तमानौ
samyagvartamānau
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Vocative |
सम्यग्वर्तमान
samyagvartamāna
|
सम्यग्वर्तमानौ
samyagvartamānau
|
सम्यग्वर्तमानाः
samyagvartamānāḥ
|
Accusative |
सम्यग्वर्तमानम्
samyagvartamānam
|
सम्यग्वर्तमानौ
samyagvartamānau
|
सम्यग्वर्तमानान्
samyagvartamānān
|
Instrumental |
सम्यग्वर्तमानेन
samyagvartamānena
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानैः
samyagvartamānaiḥ
|
Dative |
सम्यग्वर्तमानाय
samyagvartamānāya
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानेभ्यः
samyagvartamānebhyaḥ
|
Ablative |
सम्यग्वर्तमानात्
samyagvartamānāt
|
सम्यग्वर्तमानाभ्याम्
samyagvartamānābhyām
|
सम्यग्वर्तमानेभ्यः
samyagvartamānebhyaḥ
|
Genitive |
सम्यग्वर्तमानस्य
samyagvartamānasya
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानानाम्
samyagvartamānānām
|
Locative |
सम्यग्वर्तमाने
samyagvartamāne
|
सम्यग्वर्तमानयोः
samyagvartamānayoḥ
|
सम्यग्वर्तमानेषु
samyagvartamāneṣu
|