Sanskrit tools

Sanskrit declension


Declension of सम्यग्वाच् samyagvāc, f.

Reference(s): Müller p. 67, §158 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative सम्यग्वाक् samyagvāk
सम्यग्वाचौ samyagvācau
सम्यग्वाचः samyagvācaḥ
Vocative सम्यग्वाक् samyagvāk
सम्यग्वाचौ samyagvācau
सम्यग्वाचः samyagvācaḥ
Accusative सम्यग्वाचम् samyagvācam
सम्यग्वाचौ samyagvācau
सम्यग्वाचः samyagvācaḥ
Instrumental सम्यग्वाचा samyagvācā
सम्यग्वाग्भ्याम् samyagvāgbhyām
सम्यग्वाग्भिः samyagvāgbhiḥ
Dative सम्यग्वाचे samyagvāce
सम्यग्वाग्भ्याम् samyagvāgbhyām
सम्यग्वाग्भ्यः samyagvāgbhyaḥ
Ablative सम्यग्वाचः samyagvācaḥ
सम्यग्वाग्भ्याम् samyagvāgbhyām
सम्यग्वाग्भ्यः samyagvāgbhyaḥ
Genitive सम्यग्वाचः samyagvācaḥ
सम्यग्वाचोः samyagvācoḥ
सम्यग्वाचाम् samyagvācām
Locative सम्यग्वाचि samyagvāci
सम्यग्वाचोः samyagvācoḥ
सम्यग्वाक्षु samyagvākṣu