| Singular | Dual | Plural |
Nominative |
सम्यग्वाक्
samyagvāk
|
सम्यग्वाचौ
samyagvācau
|
सम्यग्वाचः
samyagvācaḥ
|
Vocative |
सम्यग्वाक्
samyagvāk
|
सम्यग्वाचौ
samyagvācau
|
सम्यग्वाचः
samyagvācaḥ
|
Accusative |
सम्यग्वाचम्
samyagvācam
|
सम्यग्वाचौ
samyagvācau
|
सम्यग्वाचः
samyagvācaḥ
|
Instrumental |
सम्यग्वाचा
samyagvācā
|
सम्यग्वाग्भ्याम्
samyagvāgbhyām
|
सम्यग्वाग्भिः
samyagvāgbhiḥ
|
Dative |
सम्यग्वाचे
samyagvāce
|
सम्यग्वाग्भ्याम्
samyagvāgbhyām
|
सम्यग्वाग्भ्यः
samyagvāgbhyaḥ
|
Ablative |
सम्यग्वाचः
samyagvācaḥ
|
सम्यग्वाग्भ्याम्
samyagvāgbhyām
|
सम्यग्वाग्भ्यः
samyagvāgbhyaḥ
|
Genitive |
सम्यग्वाचः
samyagvācaḥ
|
सम्यग्वाचोः
samyagvācoḥ
|
सम्यग्वाचाम्
samyagvācām
|
Locative |
सम्यग्वाचि
samyagvāci
|
सम्यग्वाचोः
samyagvācoḥ
|
सम्यग्वाक्षु
samyagvākṣu
|