Sanskrit tools

Sanskrit declension


Declension of सम्यग्वृत्त samyagvṛtta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वृत्तम् samyagvṛttam
सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्तानि samyagvṛttāni
Vocative सम्यग्वृत्त samyagvṛtta
सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्तानि samyagvṛttāni
Accusative सम्यग्वृत्तम् samyagvṛttam
सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्तानि samyagvṛttāni
Instrumental सम्यग्वृत्तेन samyagvṛttena
सम्यग्वृत्ताभ्याम् samyagvṛttābhyām
सम्यग्वृत्तैः samyagvṛttaiḥ
Dative सम्यग्वृत्ताय samyagvṛttāya
सम्यग्वृत्ताभ्याम् samyagvṛttābhyām
सम्यग्वृत्तेभ्यः samyagvṛttebhyaḥ
Ablative सम्यग्वृत्तात् samyagvṛttāt
सम्यग्वृत्ताभ्याम् samyagvṛttābhyām
सम्यग्वृत्तेभ्यः samyagvṛttebhyaḥ
Genitive सम्यग्वृत्तस्य samyagvṛttasya
सम्यग्वृत्तयोः samyagvṛttayoḥ
सम्यग्वृत्तानाम् samyagvṛttānām
Locative सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्तयोः samyagvṛttayoḥ
सम्यग्वृत्तेषु samyagvṛtteṣu