Singular | Dual | Plural | |
Nominative |
सम्यग्वृत्तिः
samyagvṛttiḥ |
सम्यग्वृत्ती
samyagvṛttī |
सम्यग्वृत्तयः
samyagvṛttayaḥ |
Vocative |
सम्यग्वृत्ते
samyagvṛtte |
सम्यग्वृत्ती
samyagvṛttī |
सम्यग्वृत्तयः
samyagvṛttayaḥ |
Accusative |
सम्यग्वृत्तिम्
samyagvṛttim |
सम्यग्वृत्ती
samyagvṛttī |
सम्यग्वृत्तीः
samyagvṛttīḥ |
Instrumental |
सम्यग्वृत्त्या
samyagvṛttyā |
सम्यग्वृत्तिभ्याम्
samyagvṛttibhyām |
सम्यग्वृत्तिभिः
samyagvṛttibhiḥ |
Dative |
सम्यग्वृत्तये
samyagvṛttaye सम्यग्वृत्त्यै samyagvṛttyai |
सम्यग्वृत्तिभ्याम्
samyagvṛttibhyām |
सम्यग्वृत्तिभ्यः
samyagvṛttibhyaḥ |
Ablative |
सम्यग्वृत्तेः
samyagvṛtteḥ सम्यग्वृत्त्याः samyagvṛttyāḥ |
सम्यग्वृत्तिभ्याम्
samyagvṛttibhyām |
सम्यग्वृत्तिभ्यः
samyagvṛttibhyaḥ |
Genitive |
सम्यग्वृत्तेः
samyagvṛtteḥ सम्यग्वृत्त्याः samyagvṛttyāḥ |
सम्यग्वृत्त्योः
samyagvṛttyoḥ |
सम्यग्वृत्तीनाम्
samyagvṛttīnām |
Locative |
सम्यग्वृत्तौ
samyagvṛttau सम्यग्वृत्त्याम् samyagvṛttyām |
सम्यग्वृत्त्योः
samyagvṛttyoḥ |
सम्यग्वृत्तिषु
samyagvṛttiṣu |