Sanskrit tools

Sanskrit declension


Declension of सम्यग्वृत्ति samyagvṛtti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्वृत्तिः samyagvṛttiḥ
सम्यग्वृत्ती samyagvṛttī
सम्यग्वृत्तयः samyagvṛttayaḥ
Vocative सम्यग्वृत्ते samyagvṛtte
सम्यग्वृत्ती samyagvṛttī
सम्यग्वृत्तयः samyagvṛttayaḥ
Accusative सम्यग्वृत्तिम् samyagvṛttim
सम्यग्वृत्ती samyagvṛttī
सम्यग्वृत्तीः samyagvṛttīḥ
Instrumental सम्यग्वृत्त्या samyagvṛttyā
सम्यग्वृत्तिभ्याम् samyagvṛttibhyām
सम्यग्वृत्तिभिः samyagvṛttibhiḥ
Dative सम्यग्वृत्तये samyagvṛttaye
सम्यग्वृत्त्यै samyagvṛttyai
सम्यग्वृत्तिभ्याम् samyagvṛttibhyām
सम्यग्वृत्तिभ्यः samyagvṛttibhyaḥ
Ablative सम्यग्वृत्तेः samyagvṛtteḥ
सम्यग्वृत्त्याः samyagvṛttyāḥ
सम्यग्वृत्तिभ्याम् samyagvṛttibhyām
सम्यग्वृत्तिभ्यः samyagvṛttibhyaḥ
Genitive सम्यग्वृत्तेः samyagvṛtteḥ
सम्यग्वृत्त्याः samyagvṛttyāḥ
सम्यग्वृत्त्योः samyagvṛttyoḥ
सम्यग्वृत्तीनाम् samyagvṛttīnām
Locative सम्यग्वृत्तौ samyagvṛttau
सम्यग्वृत्त्याम् samyagvṛttyām
सम्यग्वृत्त्योः samyagvṛttyoḥ
सम्यग्वृत्तिषु samyagvṛttiṣu