Sanskrit tools

Sanskrit declension


Declension of सम्यग्व्यवसित samyagvyavasita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्व्यवसितः samyagvyavasitaḥ
सम्यग्व्यवसितौ samyagvyavasitau
सम्यग्व्यवसिताः samyagvyavasitāḥ
Vocative सम्यग्व्यवसित samyagvyavasita
सम्यग्व्यवसितौ samyagvyavasitau
सम्यग्व्यवसिताः samyagvyavasitāḥ
Accusative सम्यग्व्यवसितम् samyagvyavasitam
सम्यग्व्यवसितौ samyagvyavasitau
सम्यग्व्यवसितान् samyagvyavasitān
Instrumental सम्यग्व्यवसितेन samyagvyavasitena
सम्यग्व्यवसिताभ्याम् samyagvyavasitābhyām
सम्यग्व्यवसितैः samyagvyavasitaiḥ
Dative सम्यग्व्यवसिताय samyagvyavasitāya
सम्यग्व्यवसिताभ्याम् samyagvyavasitābhyām
सम्यग्व्यवसितेभ्यः samyagvyavasitebhyaḥ
Ablative सम्यग्व्यवसितात् samyagvyavasitāt
सम्यग्व्यवसिताभ्याम् samyagvyavasitābhyām
सम्यग्व्यवसितेभ्यः samyagvyavasitebhyaḥ
Genitive सम्यग्व्यवसितस्य samyagvyavasitasya
सम्यग्व्यवसितयोः samyagvyavasitayoḥ
सम्यग्व्यवसितानाम् samyagvyavasitānām
Locative सम्यग्व्यवसिते samyagvyavasite
सम्यग्व्यवसितयोः samyagvyavasitayoḥ
सम्यग्व्यवसितेषु samyagvyavasiteṣu