Sanskrit tools

Sanskrit declension


Declension of सम्यग्व्यायाम samyagvyāyāma, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्यग्व्यायामः samyagvyāyāmaḥ
सम्यग्व्यायामौ samyagvyāyāmau
सम्यग्व्यायामाः samyagvyāyāmāḥ
Vocative सम्यग्व्यायाम samyagvyāyāma
सम्यग्व्यायामौ samyagvyāyāmau
सम्यग्व्यायामाः samyagvyāyāmāḥ
Accusative सम्यग्व्यायामम् samyagvyāyāmam
सम्यग्व्यायामौ samyagvyāyāmau
सम्यग्व्यायामान् samyagvyāyāmān
Instrumental सम्यग्व्यायामेन samyagvyāyāmena
सम्यग्व्यायामाभ्याम् samyagvyāyāmābhyām
सम्यग्व्यायामैः samyagvyāyāmaiḥ
Dative सम्यग्व्यायामाय samyagvyāyāmāya
सम्यग्व्यायामाभ्याम् samyagvyāyāmābhyām
सम्यग्व्यायामेभ्यः samyagvyāyāmebhyaḥ
Ablative सम्यग्व्यायामात् samyagvyāyāmāt
सम्यग्व्यायामाभ्याम् samyagvyāyāmābhyām
सम्यग्व्यायामेभ्यः samyagvyāyāmebhyaḥ
Genitive सम्यग्व्यायामस्य samyagvyāyāmasya
सम्यग्व्यायामयोः samyagvyāyāmayoḥ
सम्यग्व्यायामानाम् samyagvyāyāmānām
Locative सम्यग्व्यायामे samyagvyāyāme
सम्यग्व्यायामयोः samyagvyāyāmayoḥ
सम्यग्व्यायामेषु samyagvyāyāmeṣu