Sanskrit tools

Sanskrit declension


Declension of सम्राज् samrāj, m.

Reference(s): Müller p. 68, §162 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative सम्राट् samrāṭ
सम्राजौ samrājau
सम्राजः samrājaḥ
Vocative सम्राट् samrāṭ
सम्राजौ samrājau
सम्राजः samrājaḥ
Accusative सम्राजम् samrājam
सम्राजौ samrājau
सम्राजः samrājaḥ
Instrumental सम्राजा samrājā
सम्राड्भ्याम् samrāḍbhyām
सम्राड्भिः samrāḍbhiḥ
Dative सम्राजे samrāje
सम्राड्भ्याम् samrāḍbhyām
सम्राड्भ्यः samrāḍbhyaḥ
Ablative सम्राजः samrājaḥ
सम्राड्भ्याम् samrāḍbhyām
सम्राड्भ्यः samrāḍbhyaḥ
Genitive सम्राजः samrājaḥ
सम्राजोः samrājoḥ
सम्राजाम् samrājām
Locative सम्राजि samrāji
सम्राजोः samrājoḥ
सम्राट्सु samrāṭsu
सम्राट्त्सु samrāṭtsu