Sanskrit tools

Sanskrit declension


Declension of सम्राट्सिद्धान्त samrāṭsiddhānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्राट्सिद्धान्तः samrāṭsiddhāntaḥ
सम्राट्सिद्धान्तौ samrāṭsiddhāntau
सम्राट्सिद्धान्ताः samrāṭsiddhāntāḥ
Vocative सम्राट्सिद्धान्त samrāṭsiddhānta
सम्राट्सिद्धान्तौ samrāṭsiddhāntau
सम्राट्सिद्धान्ताः samrāṭsiddhāntāḥ
Accusative सम्राट्सिद्धान्तम् samrāṭsiddhāntam
सम्राट्सिद्धान्तौ samrāṭsiddhāntau
सम्राट्सिद्धान्तान् samrāṭsiddhāntān
Instrumental सम्राट्सिद्धान्तेन samrāṭsiddhāntena
सम्राट्सिद्धान्ताभ्याम् samrāṭsiddhāntābhyām
सम्राट्सिद्धान्तैः samrāṭsiddhāntaiḥ
Dative सम्राट्सिद्धान्ताय samrāṭsiddhāntāya
सम्राट्सिद्धान्ताभ्याम् samrāṭsiddhāntābhyām
सम्राट्सिद्धान्तेभ्यः samrāṭsiddhāntebhyaḥ
Ablative सम्राट्सिद्धान्तात् samrāṭsiddhāntāt
सम्राट्सिद्धान्ताभ्याम् samrāṭsiddhāntābhyām
सम्राट्सिद्धान्तेभ्यः samrāṭsiddhāntebhyaḥ
Genitive सम्राट्सिद्धान्तस्य samrāṭsiddhāntasya
सम्राट्सिद्धान्तयोः samrāṭsiddhāntayoḥ
सम्राट्सिद्धान्तानाम् samrāṭsiddhāntānām
Locative सम्राट्सिद्धान्ते samrāṭsiddhānte
सम्राट्सिद्धान्तयोः samrāṭsiddhāntayoḥ
सम्राट्सिद्धान्तेषु samrāṭsiddhānteṣu