| Singular | Dual | Plural |
Nominative |
सम्राट्सिद्धान्तः
samrāṭsiddhāntaḥ
|
सम्राट्सिद्धान्तौ
samrāṭsiddhāntau
|
सम्राट्सिद्धान्ताः
samrāṭsiddhāntāḥ
|
Vocative |
सम्राट्सिद्धान्त
samrāṭsiddhānta
|
सम्राट्सिद्धान्तौ
samrāṭsiddhāntau
|
सम्राट्सिद्धान्ताः
samrāṭsiddhāntāḥ
|
Accusative |
सम्राट्सिद्धान्तम्
samrāṭsiddhāntam
|
सम्राट्सिद्धान्तौ
samrāṭsiddhāntau
|
सम्राट्सिद्धान्तान्
samrāṭsiddhāntān
|
Instrumental |
सम्राट्सिद्धान्तेन
samrāṭsiddhāntena
|
सम्राट्सिद्धान्ताभ्याम्
samrāṭsiddhāntābhyām
|
सम्राट्सिद्धान्तैः
samrāṭsiddhāntaiḥ
|
Dative |
सम्राट्सिद्धान्ताय
samrāṭsiddhāntāya
|
सम्राट्सिद्धान्ताभ्याम्
samrāṭsiddhāntābhyām
|
सम्राट्सिद्धान्तेभ्यः
samrāṭsiddhāntebhyaḥ
|
Ablative |
सम्राट्सिद्धान्तात्
samrāṭsiddhāntāt
|
सम्राट्सिद्धान्ताभ्याम्
samrāṭsiddhāntābhyām
|
सम्राट्सिद्धान्तेभ्यः
samrāṭsiddhāntebhyaḥ
|
Genitive |
सम्राट्सिद्धान्तस्य
samrāṭsiddhāntasya
|
सम्राट्सिद्धान्तयोः
samrāṭsiddhāntayoḥ
|
सम्राट्सिद्धान्तानाम्
samrāṭsiddhāntānām
|
Locative |
सम्राट्सिद्धान्ते
samrāṭsiddhānte
|
सम्राट्सिद्धान्तयोः
samrāṭsiddhāntayoḥ
|
सम्राट्सिद्धान्तेषु
samrāṭsiddhānteṣu
|