| Singular | Dual | Plural |
Nominative |
सम्राड्दुघा
samrāḍdughā
|
सम्राड्दुघे
samrāḍdughe
|
सम्राड्दुघाः
samrāḍdughāḥ
|
Vocative |
सम्राड्दुघे
samrāḍdughe
|
सम्राड्दुघे
samrāḍdughe
|
सम्राड्दुघाः
samrāḍdughāḥ
|
Accusative |
सम्राड्दुघाम्
samrāḍdughām
|
सम्राड्दुघे
samrāḍdughe
|
सम्राड्दुघाः
samrāḍdughāḥ
|
Instrumental |
सम्राड्दुघया
samrāḍdughayā
|
सम्राड्दुघाभ्याम्
samrāḍdughābhyām
|
सम्राड्दुघाभिः
samrāḍdughābhiḥ
|
Dative |
सम्राड्दुघायै
samrāḍdughāyai
|
सम्राड्दुघाभ्याम्
samrāḍdughābhyām
|
सम्राड्दुघाभ्यः
samrāḍdughābhyaḥ
|
Ablative |
सम्राड्दुघायाः
samrāḍdughāyāḥ
|
सम्राड्दुघाभ्याम्
samrāḍdughābhyām
|
सम्राड्दुघाभ्यः
samrāḍdughābhyaḥ
|
Genitive |
सम्राड्दुघायाः
samrāḍdughāyāḥ
|
सम्राड्दुघयोः
samrāḍdughayoḥ
|
सम्राड्दुघानाम्
samrāḍdughānām
|
Locative |
सम्राड्दुघायाम्
samrāḍdughāyām
|
सम्राड्दुघयोः
samrāḍdughayoḥ
|
सम्राड्दुघासु
samrāḍdughāsu
|