Sanskrit tools

Sanskrit declension


Declension of सम्राड्दुघा samrāḍdughā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सम्राड्दुघा samrāḍdughā
सम्राड्दुघे samrāḍdughe
सम्राड्दुघाः samrāḍdughāḥ
Vocative सम्राड्दुघे samrāḍdughe
सम्राड्दुघे samrāḍdughe
सम्राड्दुघाः samrāḍdughāḥ
Accusative सम्राड्दुघाम् samrāḍdughām
सम्राड्दुघे samrāḍdughe
सम्राड्दुघाः samrāḍdughāḥ
Instrumental सम्राड्दुघया samrāḍdughayā
सम्राड्दुघाभ्याम् samrāḍdughābhyām
सम्राड्दुघाभिः samrāḍdughābhiḥ
Dative सम्राड्दुघायै samrāḍdughāyai
सम्राड्दुघाभ्याम् samrāḍdughābhyām
सम्राड्दुघाभ्यः samrāḍdughābhyaḥ
Ablative सम्राड्दुघायाः samrāḍdughāyāḥ
सम्राड्दुघाभ्याम् samrāḍdughābhyām
सम्राड्दुघाभ्यः samrāḍdughābhyaḥ
Genitive सम्राड्दुघायाः samrāḍdughāyāḥ
सम्राड्दुघयोः samrāḍdughayoḥ
सम्राड्दुघानाम् samrāḍdughānām
Locative सम्राड्दुघायाम् samrāḍdughāyām
सम्राड्दुघयोः samrāḍdughayoḥ
सम्राड्दुघासु samrāḍdughāsu