Singular | Dual | Plural | |
Nominative |
सयत्वम्
sayatvam |
सयत्वे
sayatve |
सयत्वानि
sayatvāni |
Vocative |
सयत्व
sayatva |
सयत्वे
sayatve |
सयत्वानि
sayatvāni |
Accusative |
सयत्वम्
sayatvam |
सयत्वे
sayatve |
सयत्वानि
sayatvāni |
Instrumental |
सयत्वेन
sayatvena |
सयत्वाभ्याम्
sayatvābhyām |
सयत्वैः
sayatvaiḥ |
Dative |
सयत्वाय
sayatvāya |
सयत्वाभ्याम्
sayatvābhyām |
सयत्वेभ्यः
sayatvebhyaḥ |
Ablative |
सयत्वात्
sayatvāt |
सयत्वाभ्याम्
sayatvābhyām |
सयत्वेभ्यः
sayatvebhyaḥ |
Genitive |
सयत्वस्य
sayatvasya |
सयत्वयोः
sayatvayoḥ |
सयत्वानाम्
sayatvānām |
Locative |
सयत्वे
sayatve |
सयत्वयोः
sayatvayoḥ |
सयत्वेषु
sayatveṣu |