Sanskrit tools

Sanskrit declension


Declension of सयत्व sayatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयत्वम् sayatvam
सयत्वे sayatve
सयत्वानि sayatvāni
Vocative सयत्व sayatva
सयत्वे sayatve
सयत्वानि sayatvāni
Accusative सयत्वम् sayatvam
सयत्वे sayatve
सयत्वानि sayatvāni
Instrumental सयत्वेन sayatvena
सयत्वाभ्याम् sayatvābhyām
सयत्वैः sayatvaiḥ
Dative सयत्वाय sayatvāya
सयत्वाभ्याम् sayatvābhyām
सयत्वेभ्यः sayatvebhyaḥ
Ablative सयत्वात् sayatvāt
सयत्वाभ्याम् sayatvābhyām
सयत्वेभ्यः sayatvebhyaḥ
Genitive सयत्वस्य sayatvasya
सयत्वयोः sayatvayoḥ
सयत्वानाम् sayatvānām
Locative सयत्वे sayatve
सयत्वयोः sayatvayoḥ
सयत्वेषु sayatveṣu