| Singular | Dual | Plural |
Nominative |
सयक्ष्मा
sayakṣmā
|
सयक्ष्माणौ
sayakṣmāṇau
|
सयक्ष्माणः
sayakṣmāṇaḥ
|
Vocative |
सयक्ष्मन्
sayakṣman
|
सयक्ष्माणौ
sayakṣmāṇau
|
सयक्ष्माणः
sayakṣmāṇaḥ
|
Accusative |
सयक्ष्माणम्
sayakṣmāṇam
|
सयक्ष्माणौ
sayakṣmāṇau
|
सयक्ष्मणः
sayakṣmaṇaḥ
|
Instrumental |
सयक्ष्मणा
sayakṣmaṇā
|
सयक्ष्मभ्याम्
sayakṣmabhyām
|
सयक्ष्मभिः
sayakṣmabhiḥ
|
Dative |
सयक्ष्मणे
sayakṣmaṇe
|
सयक्ष्मभ्याम्
sayakṣmabhyām
|
सयक्ष्मभ्यः
sayakṣmabhyaḥ
|
Ablative |
सयक्ष्मणः
sayakṣmaṇaḥ
|
सयक्ष्मभ्याम्
sayakṣmabhyām
|
सयक्ष्मभ्यः
sayakṣmabhyaḥ
|
Genitive |
सयक्ष्मणः
sayakṣmaṇaḥ
|
सयक्ष्मणोः
sayakṣmaṇoḥ
|
सयक्ष्मणाम्
sayakṣmaṇām
|
Locative |
सयक्ष्मणि
sayakṣmaṇi
|
सयक्ष्मणोः
sayakṣmaṇoḥ
|
सयक्ष्मसु
sayakṣmasu
|