Sanskrit tools

Sanskrit declension


Declension of सयक्ष्मा sayakṣmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयक्ष्मा sayakṣmā
सयक्ष्मे sayakṣme
सयक्ष्माः sayakṣmāḥ
Vocative सयक्ष्मे sayakṣme
सयक्ष्मे sayakṣme
सयक्ष्माः sayakṣmāḥ
Accusative सयक्ष्माम् sayakṣmām
सयक्ष्मे sayakṣme
सयक्ष्माः sayakṣmāḥ
Instrumental सयक्ष्मया sayakṣmayā
सयक्ष्माभ्याम् sayakṣmābhyām
सयक्ष्माभिः sayakṣmābhiḥ
Dative सयक्ष्मायै sayakṣmāyai
सयक्ष्माभ्याम् sayakṣmābhyām
सयक्ष्माभ्यः sayakṣmābhyaḥ
Ablative सयक्ष्मायाः sayakṣmāyāḥ
सयक्ष्माभ्याम् sayakṣmābhyām
सयक्ष्माभ्यः sayakṣmābhyaḥ
Genitive सयक्ष्मायाः sayakṣmāyāḥ
सयक्ष्मयोः sayakṣmayoḥ
सयक्ष्माणाम् sayakṣmāṇām
Locative सयक्ष्मायाम् sayakṣmāyām
सयक्ष्मयोः sayakṣmayoḥ
सयक्ष्मासु sayakṣmāsu