Sanskrit tools

Sanskrit declension


Declension of सयक्ष्मन् sayakṣman, n.

Reference(s): Müller p. 87, §192 - .
SingularDualPlural
Nominative सयक्ष्म sayakṣma
सयक्ष्मणी sayakṣmaṇī
सयक्ष्माणि sayakṣmāṇi
Vocative सयक्ष्म sayakṣma
सयक्ष्मन् sayakṣman
सयक्ष्मणी sayakṣmaṇī
सयक्ष्माणि sayakṣmāṇi
Accusative सयक्ष्म sayakṣma
सयक्ष्मणी sayakṣmaṇī
सयक्ष्माणि sayakṣmāṇi
Instrumental सयक्ष्मणा sayakṣmaṇā
सयक्ष्मभ्याम् sayakṣmabhyām
सयक्ष्मभिः sayakṣmabhiḥ
Dative सयक्ष्मणे sayakṣmaṇe
सयक्ष्मभ्याम् sayakṣmabhyām
सयक्ष्मभ्यः sayakṣmabhyaḥ
Ablative सयक्ष्मणः sayakṣmaṇaḥ
सयक्ष्मभ्याम् sayakṣmabhyām
सयक्ष्मभ्यः sayakṣmabhyaḥ
Genitive सयक्ष्मणः sayakṣmaṇaḥ
सयक्ष्मणोः sayakṣmaṇoḥ
सयक्ष्मणाम् sayakṣmaṇām
Locative सयक्ष्मणि sayakṣmaṇi
सयक्ष्मणोः sayakṣmaṇoḥ
सयक्ष्मसु sayakṣmasu