| Singular | Dual | Plural |
Nominative |
सयज्ञपात्रम्
sayajñapātram
|
सयज्ञपात्रे
sayajñapātre
|
सयज्ञपात्राणि
sayajñapātrāṇi
|
Vocative |
सयज्ञपात्र
sayajñapātra
|
सयज्ञपात्रे
sayajñapātre
|
सयज्ञपात्राणि
sayajñapātrāṇi
|
Accusative |
सयज्ञपात्रम्
sayajñapātram
|
सयज्ञपात्रे
sayajñapātre
|
सयज्ञपात्राणि
sayajñapātrāṇi
|
Instrumental |
सयज्ञपात्रेण
sayajñapātreṇa
|
सयज्ञपात्राभ्याम्
sayajñapātrābhyām
|
सयज्ञपात्रैः
sayajñapātraiḥ
|
Dative |
सयज्ञपात्राय
sayajñapātrāya
|
सयज्ञपात्राभ्याम्
sayajñapātrābhyām
|
सयज्ञपात्रेभ्यः
sayajñapātrebhyaḥ
|
Ablative |
सयज्ञपात्रात्
sayajñapātrāt
|
सयज्ञपात्राभ्याम्
sayajñapātrābhyām
|
सयज्ञपात्रेभ्यः
sayajñapātrebhyaḥ
|
Genitive |
सयज्ञपात्रस्य
sayajñapātrasya
|
सयज्ञपात्रयोः
sayajñapātrayoḥ
|
सयज्ञपात्राणाम्
sayajñapātrāṇām
|
Locative |
सयज्ञपात्रे
sayajñapātre
|
सयज्ञपात्रयोः
sayajñapātrayoḥ
|
सयज्ञपात्रेषु
sayajñapātreṣu
|