Singular | Dual | Plural | |
Nominative |
सयतिः
sayatiḥ |
सयती
sayatī |
सयतयः
sayatayaḥ |
Vocative |
सयते
sayate |
सयती
sayatī |
सयतयः
sayatayaḥ |
Accusative |
सयतिम्
sayatim |
सयती
sayatī |
सयतीः
sayatīḥ |
Instrumental |
सयत्या
sayatyā |
सयतिभ्याम्
sayatibhyām |
सयतिभिः
sayatibhiḥ |
Dative |
सयतये
sayataye सयत्यै sayatyai |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Ablative |
सयतेः
sayateḥ सयत्याः sayatyāḥ |
सयतिभ्याम्
sayatibhyām |
सयतिभ्यः
sayatibhyaḥ |
Genitive |
सयतेः
sayateḥ सयत्याः sayatyāḥ |
सयत्योः
sayatyoḥ |
सयतीनाम्
sayatīnām |
Locative |
सयतौ
sayatau सयत्याम् sayatyām |
सयत्योः
sayatyoḥ |
सयतिषु
sayatiṣu |