Singular | Dual | Plural | |
Nominative |
सयत्नम्
sayatnam |
सयत्ने
sayatne |
सयत्नानि
sayatnāni |
Vocative |
सयत्न
sayatna |
सयत्ने
sayatne |
सयत्नानि
sayatnāni |
Accusative |
सयत्नम्
sayatnam |
सयत्ने
sayatne |
सयत्नानि
sayatnāni |
Instrumental |
सयत्नेन
sayatnena |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नैः
sayatnaiḥ |
Dative |
सयत्नाय
sayatnāya |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नेभ्यः
sayatnebhyaḥ |
Ablative |
सयत्नात्
sayatnāt |
सयत्नाभ्याम्
sayatnābhyām |
सयत्नेभ्यः
sayatnebhyaḥ |
Genitive |
सयत्नस्य
sayatnasya |
सयत्नयोः
sayatnayoḥ |
सयत्नानाम्
sayatnānām |
Locative |
सयत्ने
sayatne |
सयत्नयोः
sayatnayoḥ |
सयत्नेषु
sayatneṣu |