Singular | Dual | Plural | |
Nominative |
सयावा
sayāvā |
सयावानौ
sayāvānau |
सयावानः
sayāvānaḥ |
Vocative |
सयावन्
sayāvan |
सयावानौ
sayāvānau |
सयावानः
sayāvānaḥ |
Accusative |
सयावानम्
sayāvānam |
सयावानौ
sayāvānau |
सयाव्नः
sayāvnaḥ |
Instrumental |
सयाव्ना
sayāvnā |
सयावभ्याम्
sayāvabhyām |
सयावभिः
sayāvabhiḥ |
Dative |
सयाव्ने
sayāvne |
सयावभ्याम्
sayāvabhyām |
सयावभ्यः
sayāvabhyaḥ |
Ablative |
सयाव्नः
sayāvnaḥ |
सयावभ्याम्
sayāvabhyām |
सयावभ्यः
sayāvabhyaḥ |
Genitive |
सयाव्नः
sayāvnaḥ |
सयाव्नोः
sayāvnoḥ |
सयाव्नाम्
sayāvnām |
Locative |
सयाव्नि
sayāvni सयावनि sayāvani |
सयाव्नोः
sayāvnoḥ |
सयावसु
sayāvasu |