Sanskrit tools

Sanskrit declension


Declension of सयावन् sayāvan, m.

Reference(s): Müller p. 86, §191 - .
SingularDualPlural
Nominative सयावा sayāvā
सयावानौ sayāvānau
सयावानः sayāvānaḥ
Vocative सयावन् sayāvan
सयावानौ sayāvānau
सयावानः sayāvānaḥ
Accusative सयावानम् sayāvānam
सयावानौ sayāvānau
सयाव्नः sayāvnaḥ
Instrumental सयाव्ना sayāvnā
सयावभ्याम् sayāvabhyām
सयावभिः sayāvabhiḥ
Dative सयाव्ने sayāvne
सयावभ्याम् sayāvabhyām
सयावभ्यः sayāvabhyaḥ
Ablative सयाव्नः sayāvnaḥ
सयावभ्याम् sayāvabhyām
सयावभ्यः sayāvabhyaḥ
Genitive सयाव्नः sayāvnaḥ
सयाव्नोः sayāvnoḥ
सयाव्नाम् sayāvnām
Locative सयाव्नि sayāvni
सयावनि sayāvani
सयाव्नोः sayāvnoḥ
सयावसु sayāvasu