Singular | Dual | Plural | |
Nominative |
सयुग्वा
sayugvā |
सयुग्वानौ
sayugvānau |
सयुग्वानः
sayugvānaḥ |
Vocative |
सयुग्वन्
sayugvan |
सयुग्वानौ
sayugvānau |
सयुग्वानः
sayugvānaḥ |
Accusative |
सयुग्वानम्
sayugvānam |
सयुग्वानौ
sayugvānau |
सयुग्वनः
sayugvanaḥ |
Instrumental |
सयुग्वना
sayugvanā |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभिः
sayugvabhiḥ |
Dative |
सयुग्वने
sayugvane |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभ्यः
sayugvabhyaḥ |
Ablative |
सयुग्वनः
sayugvanaḥ |
सयुग्वभ्याम्
sayugvabhyām |
सयुग्वभ्यः
sayugvabhyaḥ |
Genitive |
सयुग्वनः
sayugvanaḥ |
सयुग्वनोः
sayugvanoḥ |
सयुग्वनाम्
sayugvanām |
Locative |
सयुग्वनि
sayugvani सयुगनि sayugani |
सयुग्वनोः
sayugvanoḥ |
सयुग्वसु
sayugvasu |