Sanskrit tools

Sanskrit declension


Declension of सयुज्यता sayujyatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयुज्यता sayujyatā
सयुज्यते sayujyate
सयुज्यताः sayujyatāḥ
Vocative सयुज्यते sayujyate
सयुज्यते sayujyate
सयुज्यताः sayujyatāḥ
Accusative सयुज्यताम् sayujyatām
सयुज्यते sayujyate
सयुज्यताः sayujyatāḥ
Instrumental सयुज्यतया sayujyatayā
सयुज्यताभ्याम् sayujyatābhyām
सयुज्यताभिः sayujyatābhiḥ
Dative सयुज्यतायै sayujyatāyai
सयुज्यताभ्याम् sayujyatābhyām
सयुज्यताभ्यः sayujyatābhyaḥ
Ablative सयुज्यतायाः sayujyatāyāḥ
सयुज्यताभ्याम् sayujyatābhyām
सयुज्यताभ्यः sayujyatābhyaḥ
Genitive सयुज्यतायाः sayujyatāyāḥ
सयुज्यतयोः sayujyatayoḥ
सयुज्यतानाम् sayujyatānām
Locative सयुज्यतायाम् sayujyatāyām
सयुज्यतयोः sayujyatayoḥ
सयुज्यतासु sayujyatāsu