| Singular | Dual | Plural |
Nominative |
सयुज्यता
sayujyatā
|
सयुज्यते
sayujyate
|
सयुज्यताः
sayujyatāḥ
|
Vocative |
सयुज्यते
sayujyate
|
सयुज्यते
sayujyate
|
सयुज्यताः
sayujyatāḥ
|
Accusative |
सयुज्यताम्
sayujyatām
|
सयुज्यते
sayujyate
|
सयुज्यताः
sayujyatāḥ
|
Instrumental |
सयुज्यतया
sayujyatayā
|
सयुज्यताभ्याम्
sayujyatābhyām
|
सयुज्यताभिः
sayujyatābhiḥ
|
Dative |
सयुज्यतायै
sayujyatāyai
|
सयुज्यताभ्याम्
sayujyatābhyām
|
सयुज्यताभ्यः
sayujyatābhyaḥ
|
Ablative |
सयुज्यतायाः
sayujyatāyāḥ
|
सयुज्यताभ्याम्
sayujyatābhyām
|
सयुज्यताभ्यः
sayujyatābhyaḥ
|
Genitive |
सयुज्यतायाः
sayujyatāyāḥ
|
सयुज्यतयोः
sayujyatayoḥ
|
सयुज्यतानाम्
sayujyatānām
|
Locative |
सयुज्यतायाम्
sayujyatāyām
|
सयुज्यतयोः
sayujyatayoḥ
|
सयुज्यतासु
sayujyatāsu
|