Sanskrit tools

Sanskrit declension


Declension of सयुधिष्ठिर sayudhiṣṭhira, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयुधिष्ठिरम् sayudhiṣṭhiram
सयुधिष्ठिरे sayudhiṣṭhire
सयुधिष्ठिराणि sayudhiṣṭhirāṇi
Vocative सयुधिष्ठिर sayudhiṣṭhira
सयुधिष्ठिरे sayudhiṣṭhire
सयुधिष्ठिराणि sayudhiṣṭhirāṇi
Accusative सयुधिष्ठिरम् sayudhiṣṭhiram
सयुधिष्ठिरे sayudhiṣṭhire
सयुधिष्ठिराणि sayudhiṣṭhirāṇi
Instrumental सयुधिष्ठिरेण sayudhiṣṭhireṇa
सयुधिष्ठिराभ्याम् sayudhiṣṭhirābhyām
सयुधिष्ठिरैः sayudhiṣṭhiraiḥ
Dative सयुधिष्ठिराय sayudhiṣṭhirāya
सयुधिष्ठिराभ्याम् sayudhiṣṭhirābhyām
सयुधिष्ठिरेभ्यः sayudhiṣṭhirebhyaḥ
Ablative सयुधिष्ठिरात् sayudhiṣṭhirāt
सयुधिष्ठिराभ्याम् sayudhiṣṭhirābhyām
सयुधिष्ठिरेभ्यः sayudhiṣṭhirebhyaḥ
Genitive सयुधिष्ठिरस्य sayudhiṣṭhirasya
सयुधिष्ठिरयोः sayudhiṣṭhirayoḥ
सयुधिष्ठिराणाम् sayudhiṣṭhirāṇām
Locative सयुधिष्ठिरे sayudhiṣṭhire
सयुधिष्ठिरयोः sayudhiṣṭhirayoḥ
सयुधिष्ठिरेषु sayudhiṣṭhireṣu