Sanskrit tools

Sanskrit declension


Declension of सयूथ्य sayūthya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयूथ्यः sayūthyaḥ
सयूथ्यौ sayūthyau
सयूथ्याः sayūthyāḥ
Vocative सयूथ्य sayūthya
सयूथ्यौ sayūthyau
सयूथ्याः sayūthyāḥ
Accusative सयूथ्यम् sayūthyam
सयूथ्यौ sayūthyau
सयूथ्यान् sayūthyān
Instrumental सयूथ्येन sayūthyena
सयूथ्याभ्याम् sayūthyābhyām
सयूथ्यैः sayūthyaiḥ
Dative सयूथ्याय sayūthyāya
सयूथ्याभ्याम् sayūthyābhyām
सयूथ्येभ्यः sayūthyebhyaḥ
Ablative सयूथ्यात् sayūthyāt
सयूथ्याभ्याम् sayūthyābhyām
सयूथ्येभ्यः sayūthyebhyaḥ
Genitive सयूथ्यस्य sayūthyasya
सयूथ्ययोः sayūthyayoḥ
सयूथ्यानाम् sayūthyānām
Locative सयूथ्ये sayūthye
सयूथ्ययोः sayūthyayoḥ
सयूथ्येषु sayūthyeṣu