Sanskrit tools

Sanskrit declension


Declension of सयोगा sayogā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सयोगा sayogā
सयोगे sayoge
सयोगाः sayogāḥ
Vocative सयोगे sayoge
सयोगे sayoge
सयोगाः sayogāḥ
Accusative सयोगाम् sayogām
सयोगे sayoge
सयोगाः sayogāḥ
Instrumental सयोगया sayogayā
सयोगाभ्याम् sayogābhyām
सयोगाभिः sayogābhiḥ
Dative सयोगायै sayogāyai
सयोगाभ्याम् sayogābhyām
सयोगाभ्यः sayogābhyaḥ
Ablative सयोगायाः sayogāyāḥ
सयोगाभ्याम् sayogābhyām
सयोगाभ्यः sayogābhyaḥ
Genitive सयोगायाः sayogāyāḥ
सयोगयोः sayogayoḥ
सयोगानाम् sayogānām
Locative सयोगायाम् sayogāyām
सयोगयोः sayogayoḥ
सयोगासु sayogāsu