Sanskrit tools

Sanskrit declension


Declension of सर्वरस sarvarasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरसम् sarvarasam
सर्वरसे sarvarase
सर्वरसानि sarvarasāni
Vocative सर्वरस sarvarasa
सर्वरसे sarvarase
सर्वरसानि sarvarasāni
Accusative सर्वरसम् sarvarasam
सर्वरसे sarvarase
सर्वरसानि sarvarasāni
Instrumental सर्वरसेन sarvarasena
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसैः sarvarasaiḥ
Dative सर्वरसाय sarvarasāya
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसेभ्यः sarvarasebhyaḥ
Ablative सर्वरसात् sarvarasāt
सर्वरसाभ्याम् sarvarasābhyām
सर्वरसेभ्यः sarvarasebhyaḥ
Genitive सर्वरसस्य sarvarasasya
सर्वरसयोः sarvarasayoḥ
सर्वरसानाम् sarvarasānām
Locative सर्वरसे sarvarase
सर्वरसयोः sarvarasayoḥ
सर्वरसेषु sarvaraseṣu