| Singular | Dual | Plural |
Nominative |
सर्वरसम्
sarvarasam
|
सर्वरसे
sarvarase
|
सर्वरसानि
sarvarasāni
|
Vocative |
सर्वरस
sarvarasa
|
सर्वरसे
sarvarase
|
सर्वरसानि
sarvarasāni
|
Accusative |
सर्वरसम्
sarvarasam
|
सर्वरसे
sarvarase
|
सर्वरसानि
sarvarasāni
|
Instrumental |
सर्वरसेन
sarvarasena
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसैः
sarvarasaiḥ
|
Dative |
सर्वरसाय
sarvarasāya
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसेभ्यः
sarvarasebhyaḥ
|
Ablative |
सर्वरसात्
sarvarasāt
|
सर्वरसाभ्याम्
sarvarasābhyām
|
सर्वरसेभ्यः
sarvarasebhyaḥ
|
Genitive |
सर्वरसस्य
sarvarasasya
|
सर्वरसयोः
sarvarasayoḥ
|
सर्वरसानाम्
sarvarasānām
|
Locative |
सर्वरसे
sarvarase
|
सर्वरसयोः
sarvarasayoḥ
|
सर्वरसेषु
sarvaraseṣu
|