Sanskrit tools

Sanskrit declension


Declension of सर्वराजेन्द्र sarvarājendra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वराजेन्द्रः sarvarājendraḥ
सर्वराजेन्द्रौ sarvarājendrau
सर्वराजेन्द्राः sarvarājendrāḥ
Vocative सर्वराजेन्द्र sarvarājendra
सर्वराजेन्द्रौ sarvarājendrau
सर्वराजेन्द्राः sarvarājendrāḥ
Accusative सर्वराजेन्द्रम् sarvarājendram
सर्वराजेन्द्रौ sarvarājendrau
सर्वराजेन्द्रान् sarvarājendrān
Instrumental सर्वराजेन्द्रेण sarvarājendreṇa
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्रैः sarvarājendraiḥ
Dative सर्वराजेन्द्राय sarvarājendrāya
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्रेभ्यः sarvarājendrebhyaḥ
Ablative सर्वराजेन्द्रात् sarvarājendrāt
सर्वराजेन्द्राभ्याम् sarvarājendrābhyām
सर्वराजेन्द्रेभ्यः sarvarājendrebhyaḥ
Genitive सर्वराजेन्द्रस्य sarvarājendrasya
सर्वराजेन्द्रयोः sarvarājendrayoḥ
सर्वराजेन्द्राणाम् sarvarājendrāṇām
Locative सर्वराजेन्द्रे sarvarājendre
सर्वराजेन्द्रयोः sarvarājendrayoḥ
सर्वराजेन्द्रेषु sarvarājendreṣu