| Singular | Dual | Plural |
Nominative |
सर्वराजेन्द्रः
sarvarājendraḥ
|
सर्वराजेन्द्रौ
sarvarājendrau
|
सर्वराजेन्द्राः
sarvarājendrāḥ
|
Vocative |
सर्वराजेन्द्र
sarvarājendra
|
सर्वराजेन्द्रौ
sarvarājendrau
|
सर्वराजेन्द्राः
sarvarājendrāḥ
|
Accusative |
सर्वराजेन्द्रम्
sarvarājendram
|
सर्वराजेन्द्रौ
sarvarājendrau
|
सर्वराजेन्द्रान्
sarvarājendrān
|
Instrumental |
सर्वराजेन्द्रेण
sarvarājendreṇa
|
सर्वराजेन्द्राभ्याम्
sarvarājendrābhyām
|
सर्वराजेन्द्रैः
sarvarājendraiḥ
|
Dative |
सर्वराजेन्द्राय
sarvarājendrāya
|
सर्वराजेन्द्राभ्याम्
sarvarājendrābhyām
|
सर्वराजेन्द्रेभ्यः
sarvarājendrebhyaḥ
|
Ablative |
सर्वराजेन्द्रात्
sarvarājendrāt
|
सर्वराजेन्द्राभ्याम्
sarvarājendrābhyām
|
सर्वराजेन्द्रेभ्यः
sarvarājendrebhyaḥ
|
Genitive |
सर्वराजेन्द्रस्य
sarvarājendrasya
|
सर्वराजेन्द्रयोः
sarvarājendrayoḥ
|
सर्वराजेन्द्राणाम्
sarvarājendrāṇām
|
Locative |
सर्वराजेन्द्रे
sarvarājendre
|
सर्वराजेन्द्रयोः
sarvarājendrayoḥ
|
सर्वराजेन्द्रेषु
sarvarājendreṣu
|