| Singular | Dual | Plural |
Nominative |
सर्वराज्यम्
sarvarājyam
|
सर्वराज्ये
sarvarājye
|
सर्वराज्यानि
sarvarājyāni
|
Vocative |
सर्वराज्य
sarvarājya
|
सर्वराज्ये
sarvarājye
|
सर्वराज्यानि
sarvarājyāni
|
Accusative |
सर्वराज्यम्
sarvarājyam
|
सर्वराज्ये
sarvarājye
|
सर्वराज्यानि
sarvarājyāni
|
Instrumental |
सर्वराज्येन
sarvarājyena
|
सर्वराज्याभ्याम्
sarvarājyābhyām
|
सर्वराज्यैः
sarvarājyaiḥ
|
Dative |
सर्वराज्याय
sarvarājyāya
|
सर्वराज्याभ्याम्
sarvarājyābhyām
|
सर्वराज्येभ्यः
sarvarājyebhyaḥ
|
Ablative |
सर्वराज्यात्
sarvarājyāt
|
सर्वराज्याभ्याम्
sarvarājyābhyām
|
सर्वराज्येभ्यः
sarvarājyebhyaḥ
|
Genitive |
सर्वराज्यस्य
sarvarājyasya
|
सर्वराज्ययोः
sarvarājyayoḥ
|
सर्वराज्यानाम्
sarvarājyānām
|
Locative |
सर्वराज्ये
sarvarājye
|
सर्वराज्ययोः
sarvarājyayoḥ
|
सर्वराज्येषु
sarvarājyeṣu
|