Sanskrit tools

Sanskrit declension


Declension of सर्वराज्य sarvarājya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वराज्यम् sarvarājyam
सर्वराज्ये sarvarājye
सर्वराज्यानि sarvarājyāni
Vocative सर्वराज्य sarvarājya
सर्वराज्ये sarvarājye
सर्वराज्यानि sarvarājyāni
Accusative सर्वराज्यम् sarvarājyam
सर्वराज्ये sarvarājye
सर्वराज्यानि sarvarājyāni
Instrumental सर्वराज्येन sarvarājyena
सर्वराज्याभ्याम् sarvarājyābhyām
सर्वराज्यैः sarvarājyaiḥ
Dative सर्वराज्याय sarvarājyāya
सर्वराज्याभ्याम् sarvarājyābhyām
सर्वराज्येभ्यः sarvarājyebhyaḥ
Ablative सर्वराज्यात् sarvarājyāt
सर्वराज्याभ्याम् sarvarājyābhyām
सर्वराज्येभ्यः sarvarājyebhyaḥ
Genitive सर्वराज्यस्य sarvarājyasya
सर्वराज्ययोः sarvarājyayoḥ
सर्वराज्यानाम् sarvarājyānām
Locative सर्वराज्ये sarvarājye
सर्वराज्ययोः sarvarājyayoḥ
सर्वराज्येषु sarvarājyeṣu