Singular | Dual | Plural | |
Nominative |
सर्वरुतसंग्रहिणिलिपिः
sarvarutasaṁgrahiṇilipiḥ |
सर्वरुतसंग्रहिणिलिपी
sarvarutasaṁgrahiṇilipī |
सर्वरुतसंग्रहिणिलिपयः
sarvarutasaṁgrahiṇilipayaḥ |
Vocative |
सर्वरुतसंग्रहिणिलिपे
sarvarutasaṁgrahiṇilipe |
सर्वरुतसंग्रहिणिलिपी
sarvarutasaṁgrahiṇilipī |
सर्वरुतसंग्रहिणिलिपयः
sarvarutasaṁgrahiṇilipayaḥ |
Accusative |
सर्वरुतसंग्रहिणिलिपिम्
sarvarutasaṁgrahiṇilipim |
सर्वरुतसंग्रहिणिलिपी
sarvarutasaṁgrahiṇilipī |
सर्वरुतसंग्रहिणिलिपीः
sarvarutasaṁgrahiṇilipīḥ |
Instrumental |
सर्वरुतसंग्रहिणिलिप्या
sarvarutasaṁgrahiṇilipyā |
सर्वरुतसंग्रहिणिलिपिभ्याम्
sarvarutasaṁgrahiṇilipibhyām |
सर्वरुतसंग्रहिणिलिपिभिः
sarvarutasaṁgrahiṇilipibhiḥ |
Dative |
सर्वरुतसंग्रहिणिलिपये
sarvarutasaṁgrahiṇilipaye सर्वरुतसंग्रहिणिलिप्यै sarvarutasaṁgrahiṇilipyai |
सर्वरुतसंग्रहिणिलिपिभ्याम्
sarvarutasaṁgrahiṇilipibhyām |
सर्वरुतसंग्रहिणिलिपिभ्यः
sarvarutasaṁgrahiṇilipibhyaḥ |
Ablative |
सर्वरुतसंग्रहिणिलिपेः
sarvarutasaṁgrahiṇilipeḥ सर्वरुतसंग्रहिणिलिप्याः sarvarutasaṁgrahiṇilipyāḥ |
सर्वरुतसंग्रहिणिलिपिभ्याम्
sarvarutasaṁgrahiṇilipibhyām |
सर्वरुतसंग्रहिणिलिपिभ्यः
sarvarutasaṁgrahiṇilipibhyaḥ |
Genitive |
सर्वरुतसंग्रहिणिलिपेः
sarvarutasaṁgrahiṇilipeḥ सर्वरुतसंग्रहिणिलिप्याः sarvarutasaṁgrahiṇilipyāḥ |
सर्वरुतसंग्रहिणिलिप्योः
sarvarutasaṁgrahiṇilipyoḥ |
सर्वरुतसंग्रहिणिलिपीनाम्
sarvarutasaṁgrahiṇilipīnām |
Locative |
सर्वरुतसंग्रहिणिलिपौ
sarvarutasaṁgrahiṇilipau सर्वरुतसंग्रहिणिलिप्याम् sarvarutasaṁgrahiṇilipyām |
सर्वरुतसंग्रहिणिलिप्योः
sarvarutasaṁgrahiṇilipyoḥ |
सर्वरुतसंग्रहिणिलिपिषु
sarvarutasaṁgrahiṇilipiṣu |