Sanskrit tools

Sanskrit declension


Declension of सर्वरुतसंग्रहिणिलिपि sarvarutasaṁgrahiṇilipi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरुतसंग्रहिणिलिपिः sarvarutasaṁgrahiṇilipiḥ
सर्वरुतसंग्रहिणिलिपी sarvarutasaṁgrahiṇilipī
सर्वरुतसंग्रहिणिलिपयः sarvarutasaṁgrahiṇilipayaḥ
Vocative सर्वरुतसंग्रहिणिलिपे sarvarutasaṁgrahiṇilipe
सर्वरुतसंग्रहिणिलिपी sarvarutasaṁgrahiṇilipī
सर्वरुतसंग्रहिणिलिपयः sarvarutasaṁgrahiṇilipayaḥ
Accusative सर्वरुतसंग्रहिणिलिपिम् sarvarutasaṁgrahiṇilipim
सर्वरुतसंग्रहिणिलिपी sarvarutasaṁgrahiṇilipī
सर्वरुतसंग्रहिणिलिपीः sarvarutasaṁgrahiṇilipīḥ
Instrumental सर्वरुतसंग्रहिणिलिप्या sarvarutasaṁgrahiṇilipyā
सर्वरुतसंग्रहिणिलिपिभ्याम् sarvarutasaṁgrahiṇilipibhyām
सर्वरुतसंग्रहिणिलिपिभिः sarvarutasaṁgrahiṇilipibhiḥ
Dative सर्वरुतसंग्रहिणिलिपये sarvarutasaṁgrahiṇilipaye
सर्वरुतसंग्रहिणिलिप्यै sarvarutasaṁgrahiṇilipyai
सर्वरुतसंग्रहिणिलिपिभ्याम् sarvarutasaṁgrahiṇilipibhyām
सर्वरुतसंग्रहिणिलिपिभ्यः sarvarutasaṁgrahiṇilipibhyaḥ
Ablative सर्वरुतसंग्रहिणिलिपेः sarvarutasaṁgrahiṇilipeḥ
सर्वरुतसंग्रहिणिलिप्याः sarvarutasaṁgrahiṇilipyāḥ
सर्वरुतसंग्रहिणिलिपिभ्याम् sarvarutasaṁgrahiṇilipibhyām
सर्वरुतसंग्रहिणिलिपिभ्यः sarvarutasaṁgrahiṇilipibhyaḥ
Genitive सर्वरुतसंग्रहिणिलिपेः sarvarutasaṁgrahiṇilipeḥ
सर्वरुतसंग्रहिणिलिप्याः sarvarutasaṁgrahiṇilipyāḥ
सर्वरुतसंग्रहिणिलिप्योः sarvarutasaṁgrahiṇilipyoḥ
सर्वरुतसंग्रहिणिलिपीनाम् sarvarutasaṁgrahiṇilipīnām
Locative सर्वरुतसंग्रहिणिलिपौ sarvarutasaṁgrahiṇilipau
सर्वरुतसंग्रहिणिलिप्याम् sarvarutasaṁgrahiṇilipyām
सर्वरुतसंग्रहिणिलिप्योः sarvarutasaṁgrahiṇilipyoḥ
सर्वरुतसंग्रहिणिलिपिषु sarvarutasaṁgrahiṇilipiṣu