Sanskrit tools

Sanskrit declension


Declension of सर्वरूप sarvarūpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वरूपः sarvarūpaḥ
सर्वरूपौ sarvarūpau
सर्वरूपाः sarvarūpāḥ
Vocative सर्वरूप sarvarūpa
सर्वरूपौ sarvarūpau
सर्वरूपाः sarvarūpāḥ
Accusative सर्वरूपम् sarvarūpam
सर्वरूपौ sarvarūpau
सर्वरूपान् sarvarūpān
Instrumental सर्वरूपेण sarvarūpeṇa
सर्वरूपाभ्याम् sarvarūpābhyām
सर्वरूपैः sarvarūpaiḥ
Dative सर्वरूपाय sarvarūpāya
सर्वरूपाभ्याम् sarvarūpābhyām
सर्वरूपेभ्यः sarvarūpebhyaḥ
Ablative सर्वरूपात् sarvarūpāt
सर्वरूपाभ्याम् sarvarūpābhyām
सर्वरूपेभ्यः sarvarūpebhyaḥ
Genitive सर्वरूपस्य sarvarūpasya
सर्वरूपयोः sarvarūpayoḥ
सर्वरूपाणाम् sarvarūpāṇām
Locative सर्वरूपे sarvarūpe
सर्वरूपयोः sarvarūpayoḥ
सर्वरूपेषु sarvarūpeṣu