Sanskrit tools

Sanskrit declension


Declension of सर्वरूपभाज् sarvarūpabhāj, m.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative सर्वरूपभाक् sarvarūpabhāk
सर्वरूपभाजौ sarvarūpabhājau
सर्वरूपभाजः sarvarūpabhājaḥ
Vocative सर्वरूपभाक् sarvarūpabhāk
सर्वरूपभाजौ sarvarūpabhājau
सर्वरूपभाजः sarvarūpabhājaḥ
Accusative सर्वरूपभाजम् sarvarūpabhājam
सर्वरूपभाजौ sarvarūpabhājau
सर्वरूपभाजः sarvarūpabhājaḥ
Instrumental सर्वरूपभाजा sarvarūpabhājā
सर्वरूपभाग्भ्याम् sarvarūpabhāgbhyām
सर्वरूपभाग्भिः sarvarūpabhāgbhiḥ
Dative सर्वरूपभाजे sarvarūpabhāje
सर्वरूपभाग्भ्याम् sarvarūpabhāgbhyām
सर्वरूपभाग्भ्यः sarvarūpabhāgbhyaḥ
Ablative सर्वरूपभाजः sarvarūpabhājaḥ
सर्वरूपभाग्भ्याम् sarvarūpabhāgbhyām
सर्वरूपभाग्भ्यः sarvarūpabhāgbhyaḥ
Genitive सर्वरूपभाजः sarvarūpabhājaḥ
सर्वरूपभाजोः sarvarūpabhājoḥ
सर्वरूपभाजाम् sarvarūpabhājām
Locative सर्वरूपभाजि sarvarūpabhāji
सर्वरूपभाजोः sarvarūpabhājoḥ
सर्वरूपभाक्षु sarvarūpabhākṣu