| Singular | Dual | Plural |
Nominative |
सर्वरूपी
sarvarūpī
|
सर्वरूपिणौ
sarvarūpiṇau
|
सर्वरूपिणः
sarvarūpiṇaḥ
|
Vocative |
सर्वरूपिन्
sarvarūpin
|
सर्वरूपिणौ
sarvarūpiṇau
|
सर्वरूपिणः
sarvarūpiṇaḥ
|
Accusative |
सर्वरूपिणम्
sarvarūpiṇam
|
सर्वरूपिणौ
sarvarūpiṇau
|
सर्वरूपिणः
sarvarūpiṇaḥ
|
Instrumental |
सर्वरूपिणा
sarvarūpiṇā
|
सर्वरूपिभ्याम्
sarvarūpibhyām
|
सर्वरूपिभिः
sarvarūpibhiḥ
|
Dative |
सर्वरूपिणे
sarvarūpiṇe
|
सर्वरूपिभ्याम्
sarvarūpibhyām
|
सर्वरूपिभ्यः
sarvarūpibhyaḥ
|
Ablative |
सर्वरूपिणः
sarvarūpiṇaḥ
|
सर्वरूपिभ्याम्
sarvarūpibhyām
|
सर्वरूपिभ्यः
sarvarūpibhyaḥ
|
Genitive |
सर्वरूपिणः
sarvarūpiṇaḥ
|
सर्वरूपिणोः
sarvarūpiṇoḥ
|
सर्वरूपिणम्
sarvarūpiṇam
|
Locative |
सर्वरूपिणि
sarvarūpiṇi
|
सर्वरूपिणोः
sarvarūpiṇoḥ
|
सर्वरूपिषु
sarvarūpiṣu
|