| Singular | Dual | Plural |
Nominative |
सर्वर्तुः
sarvartuḥ
|
सर्वर्तू
sarvartū
|
सर्वर्तवः
sarvartavaḥ
|
Vocative |
सर्वर्तो
sarvarto
|
सर्वर्तू
sarvartū
|
सर्वर्तवः
sarvartavaḥ
|
Accusative |
सर्वर्तुम्
sarvartum
|
सर्वर्तू
sarvartū
|
सर्वर्तून्
sarvartūn
|
Instrumental |
सर्वर्तुना
sarvartunā
|
सर्वर्तुभ्याम्
sarvartubhyām
|
सर्वर्तुभिः
sarvartubhiḥ
|
Dative |
सर्वर्तवे
sarvartave
|
सर्वर्तुभ्याम्
sarvartubhyām
|
सर्वर्तुभ्यः
sarvartubhyaḥ
|
Ablative |
सर्वर्तोः
sarvartoḥ
|
सर्वर्तुभ्याम्
sarvartubhyām
|
सर्वर्तुभ्यः
sarvartubhyaḥ
|
Genitive |
सर्वर्तोः
sarvartoḥ
|
सर्वर्त्वोः
sarvartvoḥ
|
सर्वर्तूनाम्
sarvartūnām
|
Locative |
सर्वर्तौ
sarvartau
|
सर्वर्त्वोः
sarvartvoḥ
|
सर्वर्तुषु
sarvartuṣu
|