Sanskrit tools

Sanskrit declension


Declension of सर्वर्तु sarvartu, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वर्तुः sarvartuḥ
सर्वर्तू sarvartū
सर्वर्तवः sarvartavaḥ
Vocative सर्वर्तो sarvarto
सर्वर्तू sarvartū
सर्वर्तवः sarvartavaḥ
Accusative सर्वर्तुम् sarvartum
सर्वर्तू sarvartū
सर्वर्तून् sarvartūn
Instrumental सर्वर्तुना sarvartunā
सर्वर्तुभ्याम् sarvartubhyām
सर्वर्तुभिः sarvartubhiḥ
Dative सर्वर्तवे sarvartave
सर्वर्तुभ्याम् sarvartubhyām
सर्वर्तुभ्यः sarvartubhyaḥ
Ablative सर्वर्तोः sarvartoḥ
सर्वर्तुभ्याम् sarvartubhyām
सर्वर्तुभ्यः sarvartubhyaḥ
Genitive सर्वर्तोः sarvartoḥ
सर्वर्त्वोः sarvartvoḥ
सर्वर्तूनाम् sarvartūnām
Locative सर्वर्तौ sarvartau
सर्वर्त्वोः sarvartvoḥ
सर्वर्तुषु sarvartuṣu