Sanskrit tools

Sanskrit declension


Declension of सर्वर्तुफल sarvartuphala, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वर्तुफलम् sarvartuphalam
सर्वर्तुफले sarvartuphale
सर्वर्तुफलानि sarvartuphalāni
Vocative सर्वर्तुफल sarvartuphala
सर्वर्तुफले sarvartuphale
सर्वर्तुफलानि sarvartuphalāni
Accusative सर्वर्तुफलम् sarvartuphalam
सर्वर्तुफले sarvartuphale
सर्वर्तुफलानि sarvartuphalāni
Instrumental सर्वर्तुफलेन sarvartuphalena
सर्वर्तुफलाभ्याम् sarvartuphalābhyām
सर्वर्तुफलैः sarvartuphalaiḥ
Dative सर्वर्तुफलाय sarvartuphalāya
सर्वर्तुफलाभ्याम् sarvartuphalābhyām
सर्वर्तुफलेभ्यः sarvartuphalebhyaḥ
Ablative सर्वर्तुफलात् sarvartuphalāt
सर्वर्तुफलाभ्याम् sarvartuphalābhyām
सर्वर्तुफलेभ्यः sarvartuphalebhyaḥ
Genitive सर्वर्तुफलस्य sarvartuphalasya
सर्वर्तुफलयोः sarvartuphalayoḥ
सर्वर्तुफलानाम् sarvartuphalānām
Locative सर्वर्तुफले sarvartuphale
सर्वर्तुफलयोः sarvartuphalayoḥ
सर्वर्तुफलेषु sarvartuphaleṣu