| Singular | Dual | Plural |
Nominative |
सर्वर्तुफलम्
sarvartuphalam
|
सर्वर्तुफले
sarvartuphale
|
सर्वर्तुफलानि
sarvartuphalāni
|
Vocative |
सर्वर्तुफल
sarvartuphala
|
सर्वर्तुफले
sarvartuphale
|
सर्वर्तुफलानि
sarvartuphalāni
|
Accusative |
सर्वर्तुफलम्
sarvartuphalam
|
सर्वर्तुफले
sarvartuphale
|
सर्वर्तुफलानि
sarvartuphalāni
|
Instrumental |
सर्वर्तुफलेन
sarvartuphalena
|
सर्वर्तुफलाभ्याम्
sarvartuphalābhyām
|
सर्वर्तुफलैः
sarvartuphalaiḥ
|
Dative |
सर्वर्तुफलाय
sarvartuphalāya
|
सर्वर्तुफलाभ्याम्
sarvartuphalābhyām
|
सर्वर्तुफलेभ्यः
sarvartuphalebhyaḥ
|
Ablative |
सर्वर्तुफलात्
sarvartuphalāt
|
सर्वर्तुफलाभ्याम्
sarvartuphalābhyām
|
सर्वर्तुफलेभ्यः
sarvartuphalebhyaḥ
|
Genitive |
सर्वर्तुफलस्य
sarvartuphalasya
|
सर्वर्तुफलयोः
sarvartuphalayoḥ
|
सर्वर्तुफलानाम्
sarvartuphalānām
|
Locative |
सर्वर्तुफले
sarvartuphale
|
सर्वर्तुफलयोः
sarvartuphalayoḥ
|
सर्वर्तुफलेषु
sarvartuphaleṣu
|