Sanskrit tools

Sanskrit declension


Declension of सर्वर्तुक sarvartuka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वर्तुकः sarvartukaḥ
सर्वर्तुकौ sarvartukau
सर्वर्तुकाः sarvartukāḥ
Vocative सर्वर्तुक sarvartuka
सर्वर्तुकौ sarvartukau
सर्वर्तुकाः sarvartukāḥ
Accusative सर्वर्तुकम् sarvartukam
सर्वर्तुकौ sarvartukau
सर्वर्तुकान् sarvartukān
Instrumental सर्वर्तुकेन sarvartukena
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकैः sarvartukaiḥ
Dative सर्वर्तुकाय sarvartukāya
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकेभ्यः sarvartukebhyaḥ
Ablative सर्वर्तुकात् sarvartukāt
सर्वर्तुकाभ्याम् sarvartukābhyām
सर्वर्तुकेभ्यः sarvartukebhyaḥ
Genitive सर्वर्तुकस्य sarvartukasya
सर्वर्तुकयोः sarvartukayoḥ
सर्वर्तुकानाम् sarvartukānām
Locative सर्वर्तुके sarvartuke
सर्वर्तुकयोः sarvartukayoḥ
सर्वर्तुकेषु sarvartukeṣu