Sanskrit tools

Sanskrit declension


Declension of सर्वर्तुकवन sarvartukavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वर्तुकवनम् sarvartukavanam
सर्वर्तुकवने sarvartukavane
सर्वर्तुकवनानि sarvartukavanāni
Vocative सर्वर्तुकवन sarvartukavana
सर्वर्तुकवने sarvartukavane
सर्वर्तुकवनानि sarvartukavanāni
Accusative सर्वर्तुकवनम् sarvartukavanam
सर्वर्तुकवने sarvartukavane
सर्वर्तुकवनानि sarvartukavanāni
Instrumental सर्वर्तुकवनेन sarvartukavanena
सर्वर्तुकवनाभ्याम् sarvartukavanābhyām
सर्वर्तुकवनैः sarvartukavanaiḥ
Dative सर्वर्तुकवनाय sarvartukavanāya
सर्वर्तुकवनाभ्याम् sarvartukavanābhyām
सर्वर्तुकवनेभ्यः sarvartukavanebhyaḥ
Ablative सर्वर्तुकवनात् sarvartukavanāt
सर्वर्तुकवनाभ्याम् sarvartukavanābhyām
सर्वर्तुकवनेभ्यः sarvartukavanebhyaḥ
Genitive सर्वर्तुकवनस्य sarvartukavanasya
सर्वर्तुकवनयोः sarvartukavanayoḥ
सर्वर्तुकवनानाम् sarvartukavanānām
Locative सर्वर्तुकवने sarvartukavane
सर्वर्तुकवनयोः sarvartukavanayoḥ
सर्वर्तुकवनेषु sarvartukavaneṣu