| Singular | Dual | Plural |
Nominative |
सर्वर्तुकवनम्
sarvartukavanam
|
सर्वर्तुकवने
sarvartukavane
|
सर्वर्तुकवनानि
sarvartukavanāni
|
Vocative |
सर्वर्तुकवन
sarvartukavana
|
सर्वर्तुकवने
sarvartukavane
|
सर्वर्तुकवनानि
sarvartukavanāni
|
Accusative |
सर्वर्तुकवनम्
sarvartukavanam
|
सर्वर्तुकवने
sarvartukavane
|
सर्वर्तुकवनानि
sarvartukavanāni
|
Instrumental |
सर्वर्तुकवनेन
sarvartukavanena
|
सर्वर्तुकवनाभ्याम्
sarvartukavanābhyām
|
सर्वर्तुकवनैः
sarvartukavanaiḥ
|
Dative |
सर्वर्तुकवनाय
sarvartukavanāya
|
सर्वर्तुकवनाभ्याम्
sarvartukavanābhyām
|
सर्वर्तुकवनेभ्यः
sarvartukavanebhyaḥ
|
Ablative |
सर्वर्तुकवनात्
sarvartukavanāt
|
सर्वर्तुकवनाभ्याम्
sarvartukavanābhyām
|
सर्वर्तुकवनेभ्यः
sarvartukavanebhyaḥ
|
Genitive |
सर्वर्तुकवनस्य
sarvartukavanasya
|
सर्वर्तुकवनयोः
sarvartukavanayoḥ
|
सर्वर्तुकवनानाम्
sarvartukavanānām
|
Locative |
सर्वर्तुकवने
sarvartukavane
|
सर्वर्तुकवनयोः
sarvartukavanayoḥ
|
सर्वर्तुकवनेषु
sarvartukavaneṣu
|