| Singular | Dual | Plural |
Nominative |
सर्वलघुः
sarvalaghuḥ
|
सर्वलघू
sarvalaghū
|
सर्वलघवः
sarvalaghavaḥ
|
Vocative |
सर्वलघो
sarvalagho
|
सर्वलघू
sarvalaghū
|
सर्वलघवः
sarvalaghavaḥ
|
Accusative |
सर्वलघुम्
sarvalaghum
|
सर्वलघू
sarvalaghū
|
सर्वलघून्
sarvalaghūn
|
Instrumental |
सर्वलघुना
sarvalaghunā
|
सर्वलघुभ्याम्
sarvalaghubhyām
|
सर्वलघुभिः
sarvalaghubhiḥ
|
Dative |
सर्वलघवे
sarvalaghave
|
सर्वलघुभ्याम्
sarvalaghubhyām
|
सर्वलघुभ्यः
sarvalaghubhyaḥ
|
Ablative |
सर्वलघोः
sarvalaghoḥ
|
सर्वलघुभ्याम्
sarvalaghubhyām
|
सर्वलघुभ्यः
sarvalaghubhyaḥ
|
Genitive |
सर्वलघोः
sarvalaghoḥ
|
सर्वलघ्वोः
sarvalaghvoḥ
|
सर्वलघूनाम्
sarvalaghūnām
|
Locative |
सर्वलघौ
sarvalaghau
|
सर्वलघ्वोः
sarvalaghvoḥ
|
सर्वलघुषु
sarvalaghuṣu
|