| Singular | Dual | Plural |
Nominative |
सर्वलालसः
sarvalālasaḥ
|
सर्वलालसौ
sarvalālasau
|
सर्वलालसाः
sarvalālasāḥ
|
Vocative |
सर्वलालस
sarvalālasa
|
सर्वलालसौ
sarvalālasau
|
सर्वलालसाः
sarvalālasāḥ
|
Accusative |
सर्वलालसम्
sarvalālasam
|
सर्वलालसौ
sarvalālasau
|
सर्वलालसान्
sarvalālasān
|
Instrumental |
सर्वलालसेन
sarvalālasena
|
सर्वलालसाभ्याम्
sarvalālasābhyām
|
सर्वलालसैः
sarvalālasaiḥ
|
Dative |
सर्वलालसाय
sarvalālasāya
|
सर्वलालसाभ्याम्
sarvalālasābhyām
|
सर्वलालसेभ्यः
sarvalālasebhyaḥ
|
Ablative |
सर्वलालसात्
sarvalālasāt
|
सर्वलालसाभ्याम्
sarvalālasābhyām
|
सर्वलालसेभ्यः
sarvalālasebhyaḥ
|
Genitive |
सर्वलालसस्य
sarvalālasasya
|
सर्वलालसयोः
sarvalālasayoḥ
|
सर्वलालसानाम्
sarvalālasānām
|
Locative |
सर्वलालसे
sarvalālase
|
सर्वलालसयोः
sarvalālasayoḥ
|
सर्वलालसेषु
sarvalālaseṣu
|