Singular | Dual | Plural | |
Nominative |
सर्वलिङ्गप्रदातृ
sarvaliṅgapradātṛ |
सर्वलिङ्गप्रदातृणी
sarvaliṅgapradātṛṇī |
सर्वलिङ्गप्रदातॄणि
sarvaliṅgapradātṝṇi |
Vocative |
सर्वलिङ्गप्रदातः
sarvaliṅgapradātaḥ |
सर्वलिङ्गप्रदातारौ
sarvaliṅgapradātārau |
सर्वलिङ्गप्रदातारः
sarvaliṅgapradātāraḥ |
Accusative |
सर्वलिङ्गप्रदातारम्
sarvaliṅgapradātāram |
सर्वलिङ्गप्रदातारौ
sarvaliṅgapradātārau |
सर्वलिङ्गप्रदातॄन्
sarvaliṅgapradātṝn |
Instrumental |
सर्वलिङ्गप्रदातृणा
sarvaliṅgapradātṛṇā सर्वलिङ्गप्रदात्रा sarvaliṅgapradātrā |
सर्वलिङ्गप्रदातृभ्याम्
sarvaliṅgapradātṛbhyām |
सर्वलिङ्गप्रदातृभिः
sarvaliṅgapradātṛbhiḥ |
Dative |
सर्वलिङ्गप्रदातृणे
sarvaliṅgapradātṛṇe सर्वलिङ्गप्रदात्रे sarvaliṅgapradātre |
सर्वलिङ्गप्रदातृभ्याम्
sarvaliṅgapradātṛbhyām |
सर्वलिङ्गप्रदातृभ्यः
sarvaliṅgapradātṛbhyaḥ |
Ablative |
सर्वलिङ्गप्रदातृणः
sarvaliṅgapradātṛṇaḥ सर्वलिङ्गप्रदातुः sarvaliṅgapradātuḥ |
सर्वलिङ्गप्रदातृभ्याम्
sarvaliṅgapradātṛbhyām |
सर्वलिङ्गप्रदातृभ्यः
sarvaliṅgapradātṛbhyaḥ |
Genitive |
सर्वलिङ्गप्रदातृणः
sarvaliṅgapradātṛṇaḥ सर्वलिङ्गप्रदातुः sarvaliṅgapradātuḥ |
सर्वलिङ्गप्रदातृणोः
sarvaliṅgapradātṛṇoḥ सर्वलिङ्गप्रदात्रोः sarvaliṅgapradātroḥ |
सर्वलिङ्गप्रदातॄणाम्
sarvaliṅgapradātṝṇām |
Locative |
सर्वलिङ्गप्रदातृणि
sarvaliṅgapradātṛṇi सर्वलिङ्गप्रदातरि sarvaliṅgapradātari |
सर्वलिङ्गप्रदातृणोः
sarvaliṅgapradātṛṇoḥ सर्वलिङ्गप्रदात्रोः sarvaliṅgapradātroḥ |
सर्वलिङ्गप्रदातृषु
sarvaliṅgapradātṛṣu |