Sanskrit tools

Sanskrit declension


Declension of सर्वलिङ्गप्रदातृ sarvaliṅgapradātṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative सर्वलिङ्गप्रदातृ sarvaliṅgapradātṛ
सर्वलिङ्गप्रदातृणी sarvaliṅgapradātṛṇī
सर्वलिङ्गप्रदातॄणि sarvaliṅgapradātṝṇi
Vocative सर्वलिङ्गप्रदातः sarvaliṅgapradātaḥ
सर्वलिङ्गप्रदातारौ sarvaliṅgapradātārau
सर्वलिङ्गप्रदातारः sarvaliṅgapradātāraḥ
Accusative सर्वलिङ्गप्रदातारम् sarvaliṅgapradātāram
सर्वलिङ्गप्रदातारौ sarvaliṅgapradātārau
सर्वलिङ्गप्रदातॄन् sarvaliṅgapradātṝn
Instrumental सर्वलिङ्गप्रदातृणा sarvaliṅgapradātṛṇā
सर्वलिङ्गप्रदात्रा sarvaliṅgapradātrā
सर्वलिङ्गप्रदातृभ्याम् sarvaliṅgapradātṛbhyām
सर्वलिङ्गप्रदातृभिः sarvaliṅgapradātṛbhiḥ
Dative सर्वलिङ्गप्रदातृणे sarvaliṅgapradātṛṇe
सर्वलिङ्गप्रदात्रे sarvaliṅgapradātre
सर्वलिङ्गप्रदातृभ्याम् sarvaliṅgapradātṛbhyām
सर्वलिङ्गप्रदातृभ्यः sarvaliṅgapradātṛbhyaḥ
Ablative सर्वलिङ्गप्रदातृणः sarvaliṅgapradātṛṇaḥ
सर्वलिङ्गप्रदातुः sarvaliṅgapradātuḥ
सर्वलिङ्गप्रदातृभ्याम् sarvaliṅgapradātṛbhyām
सर्वलिङ्गप्रदातृभ्यः sarvaliṅgapradātṛbhyaḥ
Genitive सर्वलिङ्गप्रदातृणः sarvaliṅgapradātṛṇaḥ
सर्वलिङ्गप्रदातुः sarvaliṅgapradātuḥ
सर्वलिङ्गप्रदातृणोः sarvaliṅgapradātṛṇoḥ
सर्वलिङ्गप्रदात्रोः sarvaliṅgapradātroḥ
सर्वलिङ्गप्रदातॄणाम् sarvaliṅgapradātṝṇām
Locative सर्वलिङ्गप्रदातृणि sarvaliṅgapradātṛṇi
सर्वलिङ्गप्रदातरि sarvaliṅgapradātari
सर्वलिङ्गप्रदातृणोः sarvaliṅgapradātṛṇoḥ
सर्वलिङ्गप्रदात्रोः sarvaliṅgapradātroḥ
सर्वलिङ्गप्रदातृषु sarvaliṅgapradātṛṣu