Sanskrit tools

Sanskrit declension


Declension of सर्वलिङ्गसंन्यासनिर्णय sarvaliṅgasaṁnyāsanirṇaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलिङ्गसंन्यासनिर्णयः sarvaliṅgasaṁnyāsanirṇayaḥ
सर्वलिङ्गसंन्यासनिर्णयौ sarvaliṅgasaṁnyāsanirṇayau
सर्वलिङ्गसंन्यासनिर्णयाः sarvaliṅgasaṁnyāsanirṇayāḥ
Vocative सर्वलिङ्गसंन्यासनिर्णय sarvaliṅgasaṁnyāsanirṇaya
सर्वलिङ्गसंन्यासनिर्णयौ sarvaliṅgasaṁnyāsanirṇayau
सर्वलिङ्गसंन्यासनिर्णयाः sarvaliṅgasaṁnyāsanirṇayāḥ
Accusative सर्वलिङ्गसंन्यासनिर्णयम् sarvaliṅgasaṁnyāsanirṇayam
सर्वलिङ्गसंन्यासनिर्णयौ sarvaliṅgasaṁnyāsanirṇayau
सर्वलिङ्गसंन्यासनिर्णयान् sarvaliṅgasaṁnyāsanirṇayān
Instrumental सर्वलिङ्गसंन्यासनिर्णयेन sarvaliṅgasaṁnyāsanirṇayena
सर्वलिङ्गसंन्यासनिर्णयाभ्याम् sarvaliṅgasaṁnyāsanirṇayābhyām
सर्वलिङ्गसंन्यासनिर्णयैः sarvaliṅgasaṁnyāsanirṇayaiḥ
Dative सर्वलिङ्गसंन्यासनिर्णयाय sarvaliṅgasaṁnyāsanirṇayāya
सर्वलिङ्गसंन्यासनिर्णयाभ्याम् sarvaliṅgasaṁnyāsanirṇayābhyām
सर्वलिङ्गसंन्यासनिर्णयेभ्यः sarvaliṅgasaṁnyāsanirṇayebhyaḥ
Ablative सर्वलिङ्गसंन्यासनिर्णयात् sarvaliṅgasaṁnyāsanirṇayāt
सर्वलिङ्गसंन्यासनिर्णयाभ्याम् sarvaliṅgasaṁnyāsanirṇayābhyām
सर्वलिङ्गसंन्यासनिर्णयेभ्यः sarvaliṅgasaṁnyāsanirṇayebhyaḥ
Genitive सर्वलिङ्गसंन्यासनिर्णयस्य sarvaliṅgasaṁnyāsanirṇayasya
सर्वलिङ्गसंन्यासनिर्णययोः sarvaliṅgasaṁnyāsanirṇayayoḥ
सर्वलिङ्गसंन्यासनिर्णयानाम् sarvaliṅgasaṁnyāsanirṇayānām
Locative सर्वलिङ्गसंन्यासनिर्णये sarvaliṅgasaṁnyāsanirṇaye
सर्वलिङ्गसंन्यासनिर्णययोः sarvaliṅgasaṁnyāsanirṇayayoḥ
सर्वलिङ्गसंन्यासनिर्णयेषु sarvaliṅgasaṁnyāsanirṇayeṣu