| Singular | Dual | Plural |
Nominative |
सर्वलिङ्गसंन्यासनिर्णयः
sarvaliṅgasaṁnyāsanirṇayaḥ
|
सर्वलिङ्गसंन्यासनिर्णयौ
sarvaliṅgasaṁnyāsanirṇayau
|
सर्वलिङ्गसंन्यासनिर्णयाः
sarvaliṅgasaṁnyāsanirṇayāḥ
|
Vocative |
सर्वलिङ्गसंन्यासनिर्णय
sarvaliṅgasaṁnyāsanirṇaya
|
सर्वलिङ्गसंन्यासनिर्णयौ
sarvaliṅgasaṁnyāsanirṇayau
|
सर्वलिङ्गसंन्यासनिर्णयाः
sarvaliṅgasaṁnyāsanirṇayāḥ
|
Accusative |
सर्वलिङ्गसंन्यासनिर्णयम्
sarvaliṅgasaṁnyāsanirṇayam
|
सर्वलिङ्गसंन्यासनिर्णयौ
sarvaliṅgasaṁnyāsanirṇayau
|
सर्वलिङ्गसंन्यासनिर्णयान्
sarvaliṅgasaṁnyāsanirṇayān
|
Instrumental |
सर्वलिङ्गसंन्यासनिर्णयेन
sarvaliṅgasaṁnyāsanirṇayena
|
सर्वलिङ्गसंन्यासनिर्णयाभ्याम्
sarvaliṅgasaṁnyāsanirṇayābhyām
|
सर्वलिङ्गसंन्यासनिर्णयैः
sarvaliṅgasaṁnyāsanirṇayaiḥ
|
Dative |
सर्वलिङ्गसंन्यासनिर्णयाय
sarvaliṅgasaṁnyāsanirṇayāya
|
सर्वलिङ्गसंन्यासनिर्णयाभ्याम्
sarvaliṅgasaṁnyāsanirṇayābhyām
|
सर्वलिङ्गसंन्यासनिर्णयेभ्यः
sarvaliṅgasaṁnyāsanirṇayebhyaḥ
|
Ablative |
सर्वलिङ्गसंन्यासनिर्णयात्
sarvaliṅgasaṁnyāsanirṇayāt
|
सर्वलिङ्गसंन्यासनिर्णयाभ्याम्
sarvaliṅgasaṁnyāsanirṇayābhyām
|
सर्वलिङ्गसंन्यासनिर्णयेभ्यः
sarvaliṅgasaṁnyāsanirṇayebhyaḥ
|
Genitive |
सर्वलिङ्गसंन्यासनिर्णयस्य
sarvaliṅgasaṁnyāsanirṇayasya
|
सर्वलिङ्गसंन्यासनिर्णययोः
sarvaliṅgasaṁnyāsanirṇayayoḥ
|
सर्वलिङ्गसंन्यासनिर्णयानाम्
sarvaliṅgasaṁnyāsanirṇayānām
|
Locative |
सर्वलिङ्गसंन्यासनिर्णये
sarvaliṅgasaṁnyāsanirṇaye
|
सर्वलिङ्गसंन्यासनिर्णययोः
sarvaliṅgasaṁnyāsanirṇayayoḥ
|
सर्वलिङ्गसंन्यासनिर्णयेषु
sarvaliṅgasaṁnyāsanirṇayeṣu
|