Sanskrit tools

Sanskrit declension


Declension of सर्वलोक sarvaloka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोकः sarvalokaḥ
सर्वलोकौ sarvalokau
सर्वलोकाः sarvalokāḥ
Vocative सर्वलोक sarvaloka
सर्वलोकौ sarvalokau
सर्वलोकाः sarvalokāḥ
Accusative सर्वलोकम् sarvalokam
सर्वलोकौ sarvalokau
सर्वलोकान् sarvalokān
Instrumental सर्वलोकेन sarvalokena
सर्वलोकाभ्याम् sarvalokābhyām
सर्वलोकैः sarvalokaiḥ
Dative सर्वलोकाय sarvalokāya
सर्वलोकाभ्याम् sarvalokābhyām
सर्वलोकेभ्यः sarvalokebhyaḥ
Ablative सर्वलोकात् sarvalokāt
सर्वलोकाभ्याम् sarvalokābhyām
सर्वलोकेभ्यः sarvalokebhyaḥ
Genitive सर्वलोकस्य sarvalokasya
सर्वलोकयोः sarvalokayoḥ
सर्वलोकानाम् sarvalokānām
Locative सर्वलोके sarvaloke
सर्वलोकयोः sarvalokayoḥ
सर्वलोकेषु sarvalokeṣu