| Singular | Dual | Plural |
Nominative |
सर्वलोकधातुव्यवलोकनः
sarvalokadhātuvyavalokanaḥ
|
सर्वलोकधातुव्यवलोकनौ
sarvalokadhātuvyavalokanau
|
सर्वलोकधातुव्यवलोकनाः
sarvalokadhātuvyavalokanāḥ
|
Vocative |
सर्वलोकधातुव्यवलोकन
sarvalokadhātuvyavalokana
|
सर्वलोकधातुव्यवलोकनौ
sarvalokadhātuvyavalokanau
|
सर्वलोकधातुव्यवलोकनाः
sarvalokadhātuvyavalokanāḥ
|
Accusative |
सर्वलोकधातुव्यवलोकनम्
sarvalokadhātuvyavalokanam
|
सर्वलोकधातुव्यवलोकनौ
sarvalokadhātuvyavalokanau
|
सर्वलोकधातुव्यवलोकनान्
sarvalokadhātuvyavalokanān
|
Instrumental |
सर्वलोकधातुव्यवलोकनेन
sarvalokadhātuvyavalokanena
|
सर्वलोकधातुव्यवलोकनाभ्याम्
sarvalokadhātuvyavalokanābhyām
|
सर्वलोकधातुव्यवलोकनैः
sarvalokadhātuvyavalokanaiḥ
|
Dative |
सर्वलोकधातुव्यवलोकनाय
sarvalokadhātuvyavalokanāya
|
सर्वलोकधातुव्यवलोकनाभ्याम्
sarvalokadhātuvyavalokanābhyām
|
सर्वलोकधातुव्यवलोकनेभ्यः
sarvalokadhātuvyavalokanebhyaḥ
|
Ablative |
सर्वलोकधातुव्यवलोकनात्
sarvalokadhātuvyavalokanāt
|
सर्वलोकधातुव्यवलोकनाभ्याम्
sarvalokadhātuvyavalokanābhyām
|
सर्वलोकधातुव्यवलोकनेभ्यः
sarvalokadhātuvyavalokanebhyaḥ
|
Genitive |
सर्वलोकधातुव्यवलोकनस्य
sarvalokadhātuvyavalokanasya
|
सर्वलोकधातुव्यवलोकनयोः
sarvalokadhātuvyavalokanayoḥ
|
सर्वलोकधातुव्यवलोकनानाम्
sarvalokadhātuvyavalokanānām
|
Locative |
सर्वलोकधातुव्यवलोकने
sarvalokadhātuvyavalokane
|
सर्वलोकधातुव्यवलोकनयोः
sarvalokadhātuvyavalokanayoḥ
|
सर्वलोकधातुव्यवलोकनेषु
sarvalokadhātuvyavalokaneṣu
|