Sanskrit tools

Sanskrit declension


Declension of सर्वलोकधातुव्यवलोकन sarvalokadhātuvyavalokana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोकधातुव्यवलोकनः sarvalokadhātuvyavalokanaḥ
सर्वलोकधातुव्यवलोकनौ sarvalokadhātuvyavalokanau
सर्वलोकधातुव्यवलोकनाः sarvalokadhātuvyavalokanāḥ
Vocative सर्वलोकधातुव्यवलोकन sarvalokadhātuvyavalokana
सर्वलोकधातुव्यवलोकनौ sarvalokadhātuvyavalokanau
सर्वलोकधातुव्यवलोकनाः sarvalokadhātuvyavalokanāḥ
Accusative सर्वलोकधातुव्यवलोकनम् sarvalokadhātuvyavalokanam
सर्वलोकधातुव्यवलोकनौ sarvalokadhātuvyavalokanau
सर्वलोकधातुव्यवलोकनान् sarvalokadhātuvyavalokanān
Instrumental सर्वलोकधातुव्यवलोकनेन sarvalokadhātuvyavalokanena
सर्वलोकधातुव्यवलोकनाभ्याम् sarvalokadhātuvyavalokanābhyām
सर्वलोकधातुव्यवलोकनैः sarvalokadhātuvyavalokanaiḥ
Dative सर्वलोकधातुव्यवलोकनाय sarvalokadhātuvyavalokanāya
सर्वलोकधातुव्यवलोकनाभ्याम् sarvalokadhātuvyavalokanābhyām
सर्वलोकधातुव्यवलोकनेभ्यः sarvalokadhātuvyavalokanebhyaḥ
Ablative सर्वलोकधातुव्यवलोकनात् sarvalokadhātuvyavalokanāt
सर्वलोकधातुव्यवलोकनाभ्याम् sarvalokadhātuvyavalokanābhyām
सर्वलोकधातुव्यवलोकनेभ्यः sarvalokadhātuvyavalokanebhyaḥ
Genitive सर्वलोकधातुव्यवलोकनस्य sarvalokadhātuvyavalokanasya
सर्वलोकधातुव्यवलोकनयोः sarvalokadhātuvyavalokanayoḥ
सर्वलोकधातुव्यवलोकनानाम् sarvalokadhātuvyavalokanānām
Locative सर्वलोकधातुव्यवलोकने sarvalokadhātuvyavalokane
सर्वलोकधातुव्यवलोकनयोः sarvalokadhātuvyavalokanayoḥ
सर्वलोकधातुव्यवलोकनेषु sarvalokadhātuvyavalokaneṣu