| Singular | Dual | Plural |
Nominative |
सर्वलोकप्रजापतिः
sarvalokaprajāpatiḥ
|
सर्वलोकप्रजापती
sarvalokaprajāpatī
|
सर्वलोकप्रजापतयः
sarvalokaprajāpatayaḥ
|
Vocative |
सर्वलोकप्रजापते
sarvalokaprajāpate
|
सर्वलोकप्रजापती
sarvalokaprajāpatī
|
सर्वलोकप्रजापतयः
sarvalokaprajāpatayaḥ
|
Accusative |
सर्वलोकप्रजापतिम्
sarvalokaprajāpatim
|
सर्वलोकप्रजापती
sarvalokaprajāpatī
|
सर्वलोकप्रजापतीन्
sarvalokaprajāpatīn
|
Instrumental |
सर्वलोकप्रजापतिना
sarvalokaprajāpatinā
|
सर्वलोकप्रजापतिभ्याम्
sarvalokaprajāpatibhyām
|
सर्वलोकप्रजापतिभिः
sarvalokaprajāpatibhiḥ
|
Dative |
सर्वलोकप्रजापतये
sarvalokaprajāpataye
|
सर्वलोकप्रजापतिभ्याम्
sarvalokaprajāpatibhyām
|
सर्वलोकप्रजापतिभ्यः
sarvalokaprajāpatibhyaḥ
|
Ablative |
सर्वलोकप्रजापतेः
sarvalokaprajāpateḥ
|
सर्वलोकप्रजापतिभ्याम्
sarvalokaprajāpatibhyām
|
सर्वलोकप्रजापतिभ्यः
sarvalokaprajāpatibhyaḥ
|
Genitive |
सर्वलोकप्रजापतेः
sarvalokaprajāpateḥ
|
सर्वलोकप्रजापत्योः
sarvalokaprajāpatyoḥ
|
सर्वलोकप्रजापतीनाम्
sarvalokaprajāpatīnām
|
Locative |
सर्वलोकप्रजापतौ
sarvalokaprajāpatau
|
सर्वलोकप्रजापत्योः
sarvalokaprajāpatyoḥ
|
सर्वलोकप्रजापतिषु
sarvalokaprajāpatiṣu
|