Sanskrit tools

Sanskrit declension


Declension of सर्वलोकभयंकरा sarvalokabhayaṁkarā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोकभयंकरा sarvalokabhayaṁkarā
सर्वलोकभयंकरे sarvalokabhayaṁkare
सर्वलोकभयंकराः sarvalokabhayaṁkarāḥ
Vocative सर्वलोकभयंकरे sarvalokabhayaṁkare
सर्वलोकभयंकरे sarvalokabhayaṁkare
सर्वलोकभयंकराः sarvalokabhayaṁkarāḥ
Accusative सर्वलोकभयंकराम् sarvalokabhayaṁkarām
सर्वलोकभयंकरे sarvalokabhayaṁkare
सर्वलोकभयंकराः sarvalokabhayaṁkarāḥ
Instrumental सर्वलोकभयंकरया sarvalokabhayaṁkarayā
सर्वलोकभयंकराभ्याम् sarvalokabhayaṁkarābhyām
सर्वलोकभयंकराभिः sarvalokabhayaṁkarābhiḥ
Dative सर्वलोकभयंकरायै sarvalokabhayaṁkarāyai
सर्वलोकभयंकराभ्याम् sarvalokabhayaṁkarābhyām
सर्वलोकभयंकराभ्यः sarvalokabhayaṁkarābhyaḥ
Ablative सर्वलोकभयंकरायाः sarvalokabhayaṁkarāyāḥ
सर्वलोकभयंकराभ्याम् sarvalokabhayaṁkarābhyām
सर्वलोकभयंकराभ्यः sarvalokabhayaṁkarābhyaḥ
Genitive सर्वलोकभयंकरायाः sarvalokabhayaṁkarāyāḥ
सर्वलोकभयंकरयोः sarvalokabhayaṁkarayoḥ
सर्वलोकभयंकराणाम् sarvalokabhayaṁkarāṇām
Locative सर्वलोकभयंकरायाम् sarvalokabhayaṁkarāyām
सर्वलोकभयंकरयोः sarvalokabhayaṁkarayoḥ
सर्वलोकभयंकरासु sarvalokabhayaṁkarāsu