| Singular | Dual | Plural |
Nominative |
सर्वलोकभयंकरा
sarvalokabhayaṁkarā
|
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकराः
sarvalokabhayaṁkarāḥ
|
Vocative |
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकराः
sarvalokabhayaṁkarāḥ
|
Accusative |
सर्वलोकभयंकराम्
sarvalokabhayaṁkarām
|
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकराः
sarvalokabhayaṁkarāḥ
|
Instrumental |
सर्वलोकभयंकरया
sarvalokabhayaṁkarayā
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकराभिः
sarvalokabhayaṁkarābhiḥ
|
Dative |
सर्वलोकभयंकरायै
sarvalokabhayaṁkarāyai
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकराभ्यः
sarvalokabhayaṁkarābhyaḥ
|
Ablative |
सर्वलोकभयंकरायाः
sarvalokabhayaṁkarāyāḥ
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकराभ्यः
sarvalokabhayaṁkarābhyaḥ
|
Genitive |
सर्वलोकभयंकरायाः
sarvalokabhayaṁkarāyāḥ
|
सर्वलोकभयंकरयोः
sarvalokabhayaṁkarayoḥ
|
सर्वलोकभयंकराणाम्
sarvalokabhayaṁkarāṇām
|
Locative |
सर्वलोकभयंकरायाम्
sarvalokabhayaṁkarāyām
|
सर्वलोकभयंकरयोः
sarvalokabhayaṁkarayoḥ
|
सर्वलोकभयंकरासु
sarvalokabhayaṁkarāsu
|