| Singular | Dual | Plural |
Nominative |
सर्वलोकभयंकरम्
sarvalokabhayaṁkaram
|
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकराणि
sarvalokabhayaṁkarāṇi
|
Vocative |
सर्वलोकभयंकर
sarvalokabhayaṁkara
|
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकराणि
sarvalokabhayaṁkarāṇi
|
Accusative |
सर्वलोकभयंकरम्
sarvalokabhayaṁkaram
|
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकराणि
sarvalokabhayaṁkarāṇi
|
Instrumental |
सर्वलोकभयंकरेण
sarvalokabhayaṁkareṇa
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकरैः
sarvalokabhayaṁkaraiḥ
|
Dative |
सर्वलोकभयंकराय
sarvalokabhayaṁkarāya
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकरेभ्यः
sarvalokabhayaṁkarebhyaḥ
|
Ablative |
सर्वलोकभयंकरात्
sarvalokabhayaṁkarāt
|
सर्वलोकभयंकराभ्याम्
sarvalokabhayaṁkarābhyām
|
सर्वलोकभयंकरेभ्यः
sarvalokabhayaṁkarebhyaḥ
|
Genitive |
सर्वलोकभयंकरस्य
sarvalokabhayaṁkarasya
|
सर्वलोकभयंकरयोः
sarvalokabhayaṁkarayoḥ
|
सर्वलोकभयंकराणाम्
sarvalokabhayaṁkarāṇām
|
Locative |
सर्वलोकभयंकरे
sarvalokabhayaṁkare
|
सर्वलोकभयंकरयोः
sarvalokabhayaṁkarayoḥ
|
सर्वलोकभयंकरेषु
sarvalokabhayaṁkareṣu
|