Sanskrit tools

Sanskrit declension


Declension of सर्वलोकविद् sarvalokavid, m.

Reference(s): Müller p. 67, §157 - .
To learn more, see Regular nouns ending with ṇ, k, t, th, p and bh in our online grammar.
SingularDualPlural
Nominative सर्वलोकवित् sarvalokavit
सर्वलोकविदौ sarvalokavidau
सर्वलोकविदः sarvalokavidaḥ
Vocative सर्वलोकवित् sarvalokavit
सर्वलोकविदौ sarvalokavidau
सर्वलोकविदः sarvalokavidaḥ
Accusative सर्वलोकविदम् sarvalokavidam
सर्वलोकविदौ sarvalokavidau
सर्वलोकविदः sarvalokavidaḥ
Instrumental सर्वलोकविदा sarvalokavidā
सर्वलोकविद्भ्याम् sarvalokavidbhyām
सर्वलोकविद्भिः sarvalokavidbhiḥ
Dative सर्वलोकविदे sarvalokavide
सर्वलोकविद्भ्याम् sarvalokavidbhyām
सर्वलोकविद्भ्यः sarvalokavidbhyaḥ
Ablative सर्वलोकविदः sarvalokavidaḥ
सर्वलोकविद्भ्याम् sarvalokavidbhyām
सर्वलोकविद्भ्यः sarvalokavidbhyaḥ
Genitive सर्वलोकविदः sarvalokavidaḥ
सर्वलोकविदोः sarvalokavidoḥ
सर्वलोकविदाम् sarvalokavidām
Locative सर्वलोकविदि sarvalokavidi
सर्वलोकविदोः sarvalokavidoḥ
सर्वलोकवित्सु sarvalokavitsu