Sanskrit tools

Sanskrit declension


Declension of सर्वलोह sarvaloha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative सर्वलोहम् sarvaloham
सर्वलोहे sarvalohe
सर्वलोहानि sarvalohāni
Vocative सर्वलोह sarvaloha
सर्वलोहे sarvalohe
सर्वलोहानि sarvalohāni
Accusative सर्वलोहम् sarvaloham
सर्वलोहे sarvalohe
सर्वलोहानि sarvalohāni
Instrumental सर्वलोहेन sarvalohena
सर्वलोहाभ्याम् sarvalohābhyām
सर्वलोहैः sarvalohaiḥ
Dative सर्वलोहाय sarvalohāya
सर्वलोहाभ्याम् sarvalohābhyām
सर्वलोहेभ्यः sarvalohebhyaḥ
Ablative सर्वलोहात् sarvalohāt
सर्वलोहाभ्याम् sarvalohābhyām
सर्वलोहेभ्यः sarvalohebhyaḥ
Genitive सर्वलोहस्य sarvalohasya
सर्वलोहयोः sarvalohayoḥ
सर्वलोहानाम् sarvalohānām
Locative सर्वलोहे sarvalohe
सर्वलोहयोः sarvalohayoḥ
सर्वलोहेषु sarvaloheṣu